११५२
तन्नचार्तिके
•
%
र्वार्थत्वं पूर्वपक्षक्तं किं तद्वैधिकरणान्तरसूत्रोक्तन्यायप्र
तिपादितानुमितपूर्वपक्षः सिद्धान्त एवायं सूबवाक्यभर्द
नोच्यते न चैतदग्नि कार्यापितया सर्वार्थत्वं किं तर्हि प्र
कृतिविकृत्यपेक्षया । तत्वानारभ्यवादम्ययनधानवदव
पूर्वोत्तरपक्षौ रचयितव्यं किम।हवनय।दयः प्रकृत्यर्थं
यह स्वित्सवय इति । तत्र प्रत्यय यथा ऽनार
भ्यवादाः प्रकृतौ वा द्विगतत्वादर्थवं प्राप्ते ऽभिधोयते
अ तनयः सर्वार्थाः प्रकृतिविकृत्थञ्च भवेयुः । कुतः । स्खः
कालत्वात्स्वतंत्रोत्पत्तित्वादित्यर्थः । तदतवर्णितं सर्वार्थं
ब Gधानस्य स्वकालत्रदित्यव । न त्वेतत्सर्वं विषयं स
वयत्वमवकल्पत ।
व7रं येपु परधानं तषु तत्प्रत्यय च या ।
प्रभवन्तो दृश भा वा न स्वतन्त्रः कथं चन ।
शास्त्रेण चोदिता ये हि दर्विहोमाः स्वहृपतः ।
तेध्वेवाह वनथः स्यान्न यागेष्वय चंदनात् ॥
बत् जुह्वति तदा।हवनीये इति श्रूयते न यद्यजरग्नि
ति तेनवश्यमहवनौयचदनया त यप्रतीक्षितव्यं या
वच्चतुरबत्ती जुहोति यद् दम् जुहोति यचचमसान् जुह
तोति च।तिदेशेन संबन्धाद्वारं प्राप्तम् ।
ततश्चाहवनीयेन सहैवास्यातिदेशतः ।
प्रकृतो वा द्विरुक्तत्वादित्ययं निश्चयो भवेत् ॥
तथा च तासामेभिः प्रतितः प्रयाजवदिति सि द्ध
यत्प्रकृत्यर्थत्वं दर्शितम् । तथा वटतचमपुराडशन
प्रत्यक्ष हविःशुपगाविधानाङ्गार्हपत्यपftतद्वारं नास्ते
त्यवश्यं सगाईप्रत्यमेव श्रपणं प्रकृतित प्रस्रवदपे-
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
