पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११५१ बरैपुरुषार्थाभिप्रायसुत क्रत्वर्थसर्वार्थाभिप्रायम् तचणि किं वाक्यसंयुक्तसर्थाय उताऽसंयुक्तसर्वार्थाः । यदि ताव त् पुरुषार्था अपीत्यभिप्रायः म वरणभरणयोः प्रकरणा स्नानेन क्रत्वर्थवादयुक्तः । उक्तं हि। प्रकरणविशेषा व तदृक्तस्य तत्संस्कारो व्यवदित्यादिषु । तथैकादशे वक्ष्यति निर्देशाद् वैदिकानां स्यादिति । तस्मादेवं तावन्न सर्वार्थत्वम् । नापि संयुतषु तन्पुरो 5ध्वय्यु वैिभज ती त्या दिकश्रुतानामन्येषामवतरणमस्तीति । या नि वसंयक्तानि कार्याणि तानि यव तत्र वेदे प्रष्टि तानि येन केन चित्कर्ता यथासामथ्र्यं कर्तव्यानीति सबथः । प्रयुक्तवादिति सर्वाणि हि कार्याणि श तुवन्ति तान्प्रयोक्तम् । तथा ते ऽपि कार्याणि सर्वं पु संघकये मिति यद्यत्कर्मणि पुरुपैः प्राग्वचनविशेषा त्स्खसामथ्यन शक्यत तत्तदित्यवं युज्यत न पुरुषार्था भिप्रायेण । ये पुनराहवनीयादयस्तेषां सर्वार्थत्वमप्रस्तुत मेव न च प्रसङ्गादुच्यते । स्वकलरवस्य हेतोरप्यसम र्थत्वात् । न च तस्योत्तरपक्षे कश्चित्पक्षस्य हेतोर्वा परामर्शा अस्ति । यदि च लौकिककार्योपक्षया सर्वां- यत्वमभिधीयते ततो विहरो लौकिकानामर्थे सध थेत्प्रभुत्वादित्यु निर्देशाद् वैदिकानां स्यादित्यत्र निणतत्वाद् विचारैम् । यदपि वेदविहिताग्निकार्य सर्वार्थत्वं प्रकृतिविकृत्योः तटयनि सुपनिधाय स्तवते इत्युदाहृत्य विशये लौकिकं स्यात्सर्वार्थरधान वैदिक मर्थनिर्देशात् । तथोत्पत्तिरितरेषां धिष्ण्यानीनां स्या दिति निर्णीतवदविचार्यम् । सिद्धान्तवचनमेवैतन्निरा मरणोक्त्यभावात् । तदेवं वर्धते । नैवेद्मननां स