पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११५९ 5 कृतं स्यादिति तं करोति । तत्र कतै परिक्रयादिना कारयन्न काढं वायच्यवते । के चित्तु सतरामत्मनेप देन प्रयोजकत्वमेवाभिधीयत इति समर्थयन्ते कर्मभिः प्रयक्रियाफलविष्ठितस्य ह्यात्मनेपदस्य णि जर्थ एव प्रेर षणादिरूपेण संविधानात्मको वाच्यस्त था च यजन्ति याज का इति प्रयोज्यव्यापारे परस्मैपदम यजत य .जमान इति प्रयोजकव्यापारेआत्मनेपदं दृश्यते रवेरुद्यतम् । एवं हि सति प्रधानमपि यथा कथं चिद् न्यैरेव कारयितव्यं भवेद्यदेव हि व्यंकटी कं जातं त स्यैव फलं न प्राप्नुयात् । न च यदृत्विजः कुर्वन्ति तस्य क्रत्वर्थत्वाद्यजमानगामि फलं युज्यते कामं तु प्रधा नकारिणो यजम।नस्य यथा कथं चिदनुग्रहेण प्रयोज कत्वदृ त्विग्व्यापारवचनं परस्मैपद णिजर्थे वर्तेत ना मनेपदं तस्तत्पूर्वेणव व्याख्यानन प्रधानादन्यस्य स्वय मन्यो वा कर्ता स्यादिति । तत्रापि तु प्रत्ययप्रतिपा दिता भावना प्रयामन्नतया फल थिंकर्ट वेन गम्यमा ना कथं करांशमावएवोपसंह्रियतइति वक्तव्यं तेनैवं व्याख्येयं नाम नेपदेन फलार्थिकथं त्वं यद्यते किं तर्हि भावनक्षिप्तकथं त्वस्य स्खतः फलसं बन्धित्वम ज त छ “फलेन कर्तरन्यत्र न गन्तव्यम् । न तु फलार्थिनं न्येन व्यापार करणं विरुध्यते । तावता च सिई। उगेष्वनि य म इति A & अन्यो वा स्यात्परित्याम्नाना विप्रतिषेधाप्रत्यगात्मनि॥२०॥