पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४० तन्त्रवार्तिके । पन्वाहार्यश्वादशशतदिदानं कर्मसंयुक्तेभ्यो भि धानात्परित्यर्थ व कर्मसंयोगादिति दशमे वक्ष्यति । स्वभावतश्च परिक्रयः परत्र क्रियते नात्मनि विरोधात् । तत्तत्र यदि कदा चित्खयमेवाङ्गानि यजमानः कुर्या ततः परिक्रयासंभवात्परिक्रयो न क्रियेत तत्रास्य नि त्यवदानानं विध्येत तस्मसन्नियतां कन्नमवश्यं परि क्रयार्हाणि कर्मन्त रौणि उंपादतव्यान्यतश्च व चित्ख यंकरणात्क्वचित्संविधानाद्यजमानस्य कथं त्वम् । श्रम नेपदस्यापि परिक्रयवतीं भावनामाश्रितस्येदृशेनेव क ड्ड वेन फलोपयोगः समानकर्ट क इत्यर्थो न विरोप्यते । तचाथोत्कट परिमाण स्याद- नियमो ऽविशेषात् ॥ २१ ॥ एकस्य वयवपादाने परिक्रयः शक्यः कर्तमि त्यनियमः । अथ वा फलसमानक” कत्वे समानाधि करण्यात्मनेपदाभ्यां समस्तस्य प्रयोगस्य प्राप्तिं यन्मा त्रमेवाबाधित्व परिक्रयविधिरशक्य तदेव बाधितव्यं चैकेन कर्वा यत्किंचित्कर्वतोपपन्न इति नानेकं ब धितव्यमिति । अपि वा श्रुतिभेदात्प्रतिनाम धयं स्युः ॥ २२ ॥ भिनसमाख्यानियत कटं कपदार्थयुक्तभावनाविधि न तावतामुपादानमिति विदितं भवति । संत चोत्प तिसंयोगादिति चैष न्यायो यथा, कझभेदं बोधयितुं