पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३६ तन्त्रवार्तिके । पस्यान्तर्बहिषी माने प्राप्ते ईमन्तवैदति नियम्यते द्वितीयस्य ईस्य पुनरप्यनियमप्रसक्तौ अॐ बहिर्वेदीत्यपि विधातव्यम् । ततश्चानेकार्थत्वाद्यभेदो मिनोयरव्य तनुषङ गक्लेशश्च प्रसज्यते । पाक्षिकस्य च नित्यव- दनुवादो ऽन थकः कल्पयितव्यः । ननु चईस्यन्त वं दिसंबन्धे विहिते विध्यभावादन्तरं वहिर्यदि भ विष्यति । भवेदेवं यदि नित्यमन्तर्वदि वहि वैद्योव व यूपमानं प्रमत स्यत्समस्तन्तवं वैदिप्रसड गे हि स त्यर्धपुनवेचन सामथ्र्यात्परिमं व्ययेतरस्य बहिर्मानं ग स्येत समस्तस्य व वहिरेव प्रस डे ग ऽ म्थविहित मिति तदवस्थ सईन्तरमध्यवमीयेत । न वतदभयम यम्ति । अतथेदृशमवधार गामर्घमन्तर्वेदोव न त्वईमे वान्तर्वंति तथा सति । चाईन्तरमनियतत्वत्कदा चिदन्तरपि प्राप्नोतीति न वहिर्भव: मिड़तीति । न सु च यदि समस्तमन्तंवंति मिनोति ततो ईमन्तर्व दीति एवं विधिनैव कुर्यात् । कथं न करोति यदई तत्तवन्नियम ते तम्भिनंत्येतावच्च विहितं नेतरत्प्र तिषिद्ध' तम्मभायां विशिष्ट एकं देशो ऽभिधीयते । इत्येवमवक्रय भदः । सामिधेनस्तदन्वाहुरिति हबि- द्वनयोर्वचनात्सामिधेनीनाम् १३॥ उत यत्सुन्वन्ति मामिधेनीस्तदन्वाहुरिति श्रय ते । पूर्ववदेव संदेह विच।रनिर्णय: । कथं न गत- र्थमिति चेत् । विस्पष्टार्थद्वयानुपादानात् । न त्वयैवं