पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
तन्त्रवर्तिके।


झुरख्येवेति परैदृश्यते, परेण तु नीयमानमुपलभ्य न पश्यनीति
ज्ञायते, तथा मन्त्ररूपमालेोचयतामर्थप्रकाशनशक्तिबुद्विर्यद्य
पि भवति तथापि परीण विनियोगं दृष्टा खयं विनियोजकशा
क्तिर्नास्तीति गम्यते । ततश्चार्थातन्त्रत्वम् । अन्यथा खयमेव वि
नियुज्येत । नन्वर्थवादार्थमिति निङ्गप्रकरणानुमितमन्त्रविधि
स्तुत्यभिप्रायम् । न हीति च्छेदः । विधिनैकवाक्यतया अर्थवादाः
स्तुत्यर्थाः कल्पिताः। प्रदेशान्तरस्यस्य तु प्रत्यक्षस्यानुमानिकस्य
वा विधेरात्मनः समीप ऽर्थवादमपश्यतः खयं प्ररोचनाशक्तया
वभावन व्यावृत्तापशुत्वान्न दूरस्थया स्तुत्या कायम् । तथा ऽ
भ्यादने रुपादेव प्राप्तत्वान्मन्त्राणां तां चतुर्भिरादत्तइत्यनर्थ
कं वचनम्। चतुःसह्यामपि बुवढेतन्मन्त्रगतामेव ब्रूयान्न क्रि
यागताम्। न चान्यगुणो ऽन्यगामी भवति । न च निष्क्रियत्वा
त्कर्माङ्गत्वेनोपदेष्टं शक्यते । तेनैवं वाक्यं भवेद्यएते चत्वारस्तै
रभ्यादानं कुर्यात्ते च प्रागेव वचनाचत्वार इत्यानर्थक्यम् । क्रि
यानङ्गत्वादव च सह्यायाः समुचयशब्दाभावाच प्रत्यक च
सामथ्र्याद्दिकस्पः प्रसज्यमानो न शक्यो वारयितुम्। अस्मत्यन्ने
पुनर्वचनगम्यत्वाददृष्टस्य न चतुभ्यः प्रागतित्वे प्रमाणमिति यु
क्तः समुचयः।उभयोरपि तावट्शनयोरचगर्दभवन्धनार्थमादा
नमर्थप्राप्तत्वान्न विधीयते । यदि मन्त्रो ऽपि रुपात्प्राप्तो ऽनर्थक
वचनम्। परिसङ्गेति । परेर्वर्जनार्थत्वात्तद्दिषया बुद्भिरभिधीयते
सापि गईभरशनाया श्रादाने वा स्यात् मन्त्रे वा। उभयथा च
विदोषो। विधिपरः सन्न गृहूनइति खार्थे जङ्घात् । परस्य च
वाक्यस्य गभरणानां नेत्यस्यार्थे करूपेत । प्राप्त च रूपादर्थाद्वा
मन्त्रमादानं वा बाधेत । श्रदृष्टार्थत्वे त्वन्धन्यायेन यचैव नीयने