पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११३३ प्रयोगहरेण वा व्यवस्थार्थमेवेदं श्रवणमिति ह वि वाभिमर्शनमै । अथापि पौर्णमास्यादिशब्देन हविर्दीच्यते तथा ऽपि तदुपकरमवलक्षणात्सर्वार्थत्वसिद्धिः । दीक्षादक्षिणं तु वचनात्प्रधान स्य ॥ ११ ॥ फलसंयोगात्तु स्वामियुक्तं प्रधीनस्थेयनेनैव गता यत्वद्बाणमनुदाहरणत्वम् । अन्य तु समर्थयन्ते सर्वेषु सोमक्रयादिषु दौहितशब्देन विनियोग दू श्यते । दीक्षार्थ दीक्षितत्वसि ह्यर्था: । तच्च दौचितव- सुपादीयमानत्वात्तत्र तत्र गणत्वेन विवक्षितम् । अ तोऽङ्गप्रधन।र्थत्वप्रसक्तिः । दक्षिणानामृत्विगानम- नार्थवादानमनस्य च महय्योपादिमया प्रयोगा र्थता तस्माच्चिकीर्षन्यायेन साङगप्रधानप्रयोगविष यत्वमिति सर्वार्थत्वप्रसक्तिः । अपि च प्रत्यक्षमेवैत ॐऽEते दक्षिणोपात्ता ऋत्विजोङ गान्यपि कुर्वन्ति । इतरथा हि प्रधानमात्रमेव तत्मरिीताः कुर्यं न च तावन्मावार्य यजमानस्यैते: परिक्रतोः प्रयोजनम् । अतो यद्यत्परित: करिष्यन्तीत्यवधार्यते तस्मै दक्षि- ण । एवं च कर्ह तन्त्रत्वाभिधानमेकादशे यच्यत । त स्मर्यार्थत्वमिति प्रते भिधीयते । देवः सोमस्य दक्षिणः समस्येति वचनतप्रधानर्थता । यस्तु दौ क्षित विनियोगो ऽङ गेषु स पुरोडाशकपालदिवद प्रयोजक लक्षण पत्तेः प्रधानप्रयुक्तस्यैवेति यते । द चिणश्च प्रधानाः सत्यः प्रसङ गादङगानामुपकुर्व नौसि सूच्यामः ।