११३४
तन्त्रघातिके ।
निवत्तिदर्शनाच्च ॥ १२ ॥
निरूढपशौ च षड् होटहोमेन दीक्षाऽनुग्रहं व-
दन्नप्राप्तिं दर्शयति । सर्वार्थत्वे च स्यदेव दीक्षेति ना
यननुटीत । ननु चानङगत्वे ऽप्यनुग्रहबचन सना -
कङ्कितवक्षुर्थमेव । नैष दोषः । प्रकृतौ परप्रयुक्तोपच
वनात्तत्कत उपकारः आसीदिति अप्रयोजकत्वात्तदभार
वे सति वैगुण्यमित्रशङ्ऋते तत्रनुग्रहब
इबचनसुपपत्स्यते ।
तथा यूपस्य वेदिः ॥ १३ ॥
श्र धेमन्तर्वेदि मिनोत्यर्वे बहिर्वेदीति किमन्तर्वे
टोकदेशो यूपाङ त्वेन विधीयते अथ बर्हिर्वदिदेशमिश्र
संधिदेशमात्रं लक्षयतौति । ननु च पुरस्तसर्वार्थत्व
मवस्थाप्येदानोमयक्तो विचार: स्थित एतद्भिन्नधिकरणे
तदृष्टयम्। यदि हि वयसंयगदूपाथन भवेत्कुतस्त
दा केमध्येविचरवसरः । स्थिते पुनर्देशलक्षणार्थ-वे त-
दत्वतदर्थं युज्येते । किं प्राप्तं प्रकरणं बाधित्वा
यूपस्य वाळ संयोगाद्भवितुमर्हति लक्षणा होत रथा स्या
न चान्तर्वेदिशब्दस्य श्रौता थं न समवैति यतो लक्ष
णां प्रतिपद्यते । तस्यादिति शदया महत्यपि सामा
न्यशास्त्रं यूपविषयमेवापसंहृत्य वेदे धूपार्थवं प्रतिप
तव्यम् । अथ वा पूर्वं गाधिकरणेन स्थिते मांड गयो
तिष्टोमार्थवे किं यूपार्थवमप्यस्ति नास्तीति विचा
यते । ननु सर्वार्थधादेव सिद्धे . यूपार्थवम् इति न
विधारणयम् । न तेन सिी यूपस्य पश्वङ गवात् ।
ज्योतिष्टोमस्या हि साङ,स्य वेदिं पशोः। ननु च प्र
है
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२००
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
