पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११३१ भजन्ते । यस्य च कर्मणः फलं यजमानेन भुज्यते त हेश स्थास्तस्यैवोपक" शममुवन्ति नान्यस्य । प्रधानस्य फलं पुरुषंभु ज्यते नाङ गानां क्रवथत्वात्तस्मात्प्रधान स्येवं जातीयका: । आह यदि क्रतोन्निवर्तक न पतन्ति तत् फलस्यैवाङ्गी प्राप्नुवन्ति । नैष दोषः । एष एव हि प्रधानस्योपकारो यदस्य फल ग्रह णय येग्यः कंत्त क्रियते । ततश्च यथैवान्यान्यदृष्टयन्यङ गानि फलयो- यतामपि कुर्वन्ति नाङ गत्वात्प्रच्यवन्ते तथैवैते ऽपि दष्ट व्या:। प्रयोजनमग्निषोमीयादिविकारेषु गमनं वपना दीनमगमनं सिद्धन्ते । चिकीर्षया च संयोगात् ॥ ७ ॥ पूर्वेणैव न्यायेन सौमिको वदिः केवलप्रधानार्था विजयते । इयति शयम हे स्य कर्तुमिति यच्चिकी र्षितं तदुद्देशेनैवमभिधीयते । फलवचिकीर्षितं नाङ्गानि । अचिकीर्षितत्वे सति चिकीर्षितसि द्यार्थत्वेन करणादेव मप व सिते चिन्सन्तरं तावत्प्रस्तौति । तथा ऽभिधानेन ॥ ८॥ संयोगादिति वर्तते पौर्णमास्यमावस्याशब्दयोः प्रधानमब्रवचनत्वादानय्यत्तदीष्विय्येवमवतरतोः प्रधानद्वविध्वेव केवलेषु प्रवृत्ति तस्माच्चतुरुत्र मन्त्रेण पञ्चसेवा च प्रधान विनत्रमभिघष्टव्यम् । तद्युक्ते तु फलयुतिस्तस्मात्सर्व चिकीर्षा स्यात् ॥ ६ ॥