पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३७ तन्मथर्तिके यति । कुतस्ततो हि प्रथमा वाज्यभागौ यक्ष्यन्भवतीति । यद्य जग्रभाग हविरप्यभिघारणयं तत एवं वतव्यम् । अन्यथा हि भुवयामुपांशुयाजार्थेन केवलमभिघारणं स्यात् । तत्र न चग्रे ऽभिघारणं स्यान्न च ततो द्वि प्रथमावाज्यभागविति हेतुः समर्येत । तस्मात्सर्वार्थ- त्वमिति । फलसंयोगांतु' स्वामियुत ' प्र- धानस्य ॥ ६ ॥ याज मानस्त तरप्रधानत्वात्कर्मवदित्यनेनाधि करणेन येषां याजमानत्वं सिद्धं ते किं यजमानस्य कर तृत्वांशीनङ गप्रधानाथ उत भोक्तवांशेन केवल प्रधा। नर्थ इति । किं प्राप्तं पूर्वेणाधिकरणेन सर्वार्थत्वं स थे हि यजमाने ऽवस्थिताः शयनुवन्ति सर्वेषामुप कतं न च व्यावृत्तिकारणमस्तौति प्राप्त भिधयते । येनेव हेतुनैतेषां स्वमिगामित्वनिश्चयः । तेनैव तु प्रधानर्थप्रतिपत्तिरपि स्फुटा ॥ यदि ह्यते कर्तृत्वांशपातिनो भवेयस्ततः सर्वार्थत्वं प्रतिपद्येरन् भोक्तृत्वांशस्थस्त्वेते । स हि तैर्विना नोप पद्यते कर्तृत्वं तु तदभावे ऽपि यथा भवति तथा सर्व लोकप्रत्यक्षम् अटत्विजामपि च तत्संभवान्नैव तेभ्यो निष्ट तिः स्यात् । अभटे चायें योग्यता Gधानमाकाङ्क्षति । थन च योग्यत्वमनुपजातं न तु यजमानस्य कर्ता स्व स्वरूपमभीष्टं न च प्रागेभ्यो न नि ष्मनम्। योग्यतां च दधानाः क्रियाः सं कारा इत्युच्यन्ते । तत्रतत्वांशं