पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य षष्ठः पादः । १९७३ न चोदनैकायत् ॥५॥ नैतावता शक्यं सर्वार्थत्वं व्यावत्तयितुम् । न चै कस्त्रिंन्नंशे ऽतिदेशो बाधितः सर्वत्रैव बाधितो भवति । तद्यथा शरैः कुशेषु निवर्तितेष्वपि न प्रयाजादयो नि- वर्धन्ते समानविषयमा हि बाधो विज्ञायते तेन ख दित्वादिप्रत्यंशमात्रादतिदेशो निवर्तते । न च खादिरत्वमक्रियात्मकत्वच्छनति विकृतिं निराकाल कर्तुम्। युगपच्च प्रकृतिविक्योः प्रवर्तमानमशय लु नोपकारत्वेन निरूपयितुम् । सकाळ तु तत् सुवप्रा यभावात् । न चातिदेशध्यनुज्ञामन्तरेण न वप्राप्तिः संभवति । न चैत द्वा' स्र , वस्यापि विधायकम् । प्र धनक्रियानुपादाने सति विशिष्ट विधाने ऽनुपपद्यमाने वयभेदप्रसङ्गात् । तस्यादनारभ्यवादविधिप्रापिते स्र घस्य खादिरत्वे तद्वर्जमतिदेशः कल्पयितव्यः । उत्पत्तिरिति चेत् ॥६॥ अत्र तार्किकः कश्चिदह प्रकृत्यर्थे ऽनारभ्यविधिः संक्षेपविस्तारध्य विधीयमानत्वप्रयाजादिवदिति । न तुल्यत्वात् ॥७॥ न तावदौदृशे ऽर्थे ऽनुमानस्य गतिरित्युक्तम् । अपि चानुमानमप्येतन्न भवति । अनैकान्तिकत्वत् वि यातायपि संक्षेपविस्तराभ्यां विधिरु पलम्यते । तत्रैत स्यादेकेन विक्षिप्तत्वात्संक्षेपविस्तरयोरन्यतरो नैव वि धायक इति तदपि प्रकृतौ तुल्यमिति यतोरसिञ्चता । १३५