पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७२ तन्प्रघार्तिके । प्रकृतौ वा ऽद्विरुक्तत्वात ॥२॥ स वैविधीनम प्रप्तस्वविषयत्वद्यत्र प्रमाणान्तरेण प्राप्तिर्नास्ति तत्र खादिरत्वदृपदशः । प्रकृतौ च न कुतश्चित्प्राप्तिः विकृतिषु अङगन्तरार्थमवशयकल्पन येनातिदेशेन खदिरत्याद्यपि प्रश्नोतौति नोपदेशमपे- क्षते तेन द्विरुक्ता स्यासंभव इत्याह । तव द्विरुक्तत्वादद्रुि तव। दो ममेति सूत्रम् । तद्दजं तु वचनप्राप्ते ॥३॥ प्रश्नेरिति वा पाठः । सत्यं द्विरुक्तत्वमन्याय्यं तत्र कुत एतदतिदेशप्राप्तत्वादुपदेशो विहन्यते न पुनरु पदेशसिद्धमतिदश एव प्रपयेदिति । युत च पदार्थ- विप्रकर्षादतिदेशो न स्यात् । सन्निकर्षात्त, पूर्वतरप्रष्ट तोपदेशाश्रयणम् । अयच्येत सामान्यविषयत्वादुप- देशे दुर्बल इति तदतिदेशे पि सर्वाङ्गविषयत्वाद विशिष्टम् । त स सर्वार्थे ऽनारभPवाद इति । दर्शनादिति चेत् ॥8॥ स्थित तयां प्रतिज्ञाय चोदयति । यद्यतिदेशा दपदेशो बलवानेवं सति तेनैवोपदेशेनवडघदति देशो नैव स्यात् । कुत: शक्नति हि प्रकृतिविकृतिसा धारणं खादिरर्षे प्राकृतप्रकारसाधने दृष्टशक्तित्वा विकृतिं निराकाङ्कौ कत्र्त ’ ततश्च प्रयाजादिदर्शनं त्रि ध्यत न त स्म।दतिदेशविनिर्मु क्तयां प्रकतावे त्र नि- वे शो यक् इति ।