पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१४ तालिके । प्रयेयमणं वा द्थमवलम्बते । तत्रापि भवितस्य पु नरूपयोगासंभवादुपयुक्तसंस्कारत्वमेव यते । तेन क ल चमसः संस्कारभूतं भवदुपसर्पतेव शक्य नियतुं यदि वा चिदुपयोगं गच्छसि ततो भक्षणेन संस्क्रियसे म! यथा स चोपयुजमानत्वं प्रथ्यम।न: प्रकरणाद्य गोपयोगिवं प्रतिपद्यते । तत्रापि यावत्यनुपयुआमागो य जमानभवसंस्कार्यत्वं न प्रतिपद्यते तव तैव यज्ञभगे नाथqत्या संबध्यतइत्यवधारणाद्यजमानच मराभ्यास मैवैकम सं वध्यते न हि ग्रहचमसान्तरेष्यनुपयुमान स्यास्य यज मामभक्षस्वमनुपपन्नम् अतः सोमो यनु ग्रीष्यते । यदा जोतिष्टोमप्रकरणेन संबई यं भ वशद उच्चार्यमाणः प्रकृतं सोमभक्षसेवावलम्बते । स च यागोपयुक्रुद्श्यशेषसंस्कारवेन प्रज्ञा त इति फल च- मसमपि तादृशमेव संस्कत्त” शक्नोति । न त्वसवि- दानमन्य प्रयं जनः शक्यः कल्पयितुं न च तस्य कर्मा न्तरत्वे किं चिच्छब्दान्तरादि कारणमस्ति । अपि च स यदि सोमं विभक्षयिषेदिति स्ववध्योपासे नैव सोमभ ज यान संबन्धो विप्र यत्ते अन्यथा हि तदुपादानं व्यर्थ मेव स्यात् । न च न सोममित्यनुदो ऽवकल्पते । यदि भवन्त रमेवेदरादुपकार को चंद्यत ततः समान - यत्वाभावानेव सोमं निवर्तयेदनियन्ति ते च तस्मिन प्रतिषेधानुवादः स्यान्न च विधिर् ती वाक्यभेदनेका दृष्टकल्पनाप्रसादसंगठं च वाक्यं भवेत् । यदि समं भरुणेन संस्कत्तमिच्छे ततः फलचममभवण मारादुप करकं कुर्यात्फ चमसं च संस्कुर्यादिति । यदा त्वयम घं गुञ्जते येन भोग यथाभतं सीमं संस्कार'मि ९