पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०६१ तेन तथाभूप्तमेव ल चमसं संस्कुर्यादिति तदा ऽणु पख्या यजमानचमसयागाभ्यामसं वधः कृतो भवति त जदिज्यायामयं समविकार इति सिद्धम् । सैषा व्य वधारण कत्पनेति । यथैवश्वप्रतिग्रहेद्यां यावतो एख प्रतिगृहुयादिति श्रुते प्रतिग्राहयेदिति व्यवध।” क ल्पितं तथैवात्र भलं प्रयच्छेदिति श्रुते यागसाधनं प्रय छछेदिति कश्यते । एतेन पूतो कानभिषुणुयादित्या- दनि व्याख्यातानि। हामात् ॥४॥ होमानुवादेन दर्भतरूणक विधिरिज्यविकारत्वे व कल्पते । चमसश्च तुल्यकालत्वात् ॥५९॥ संदिग्धयागसधनोन्नयनैकवाक्यता चेतत्तुल्यत्वे वक पते नान्यथात्वे । लिङ्गदर्शनाच्च ॥५१॥ सोमप्रतिषेधानुवदश्च लिङ्गमिति व्याख्यातम् । अनुप्रसर्पिषु सामान्यात् ॥५२॥ दशपेये शतं ब्रह्मणः सोमं भक्षयन्ति दश द शैकैकं चमसमनुपसर्गेयुरिति तत्र राजन्यचमसो पि किं ब्रायैरेव दशभिर्भक्षयितव्यः उत राजन्यैरिति मंदेहः । कः पुनः संदेहहेतुः के चिदाहुर्वच नव्यक्तिभेद इति । यदि हि दशदशैकैकमिति विधिस्ततस्तुल्यजा • १३४