पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ तृतीयाध्यायस्य पञ्चमः पादः । इदानीं वषट्कारमभिषवभक्षाननुत्कैव प्रसङ्गात् समाख्याभवृविशेषानुसरणमेव तावत्करोति । तस्मिन्नेव प्रैषे प्रोन्नतृणमिति श्रूयते तत्र चतुर्थी संदेहः किमेक एवोफ़tत भक्षयेदुत सर्ववैिजः उत स्तोत्रकारिणः आ को खिच्चरवारो ऽपि छन्दोगा इति । के चित्तु द्वितीय चतुर्थयोः पक्षयोरेकत्वमिच्छन्ति । सूत्रद्वये पि सर्वेश ब्दप्रयोगात् लक्षणायाश्च प्रत्यासत्तेः केबल च्छन्दोगवि षयवत् । कुतः संदेहः । विसंवदः स्फुटो ह्यत्र प्रकृतिप्रत्ययार्थयोः । तत्न कस्यानुरोधेन कस्य वृत्तिर्भवेदिति ॥ स च पाशाधिकरणन्ययेन गणे त्वन्याय्यकल्पनैकदे शत्वादिति प्रातिपदिकार्थप्राधान्याङ्गतारं वृणीत इति चोत्पत्तावेकवदेकएवोद्भवे चमसो दातव्यः श्रयते तस्मादेको भक्षयेत्प्रातिपदिकार्थासंभविनो बहुवचन- स्याविवक्षितवदिति पूर्वः पक्षः । सर्वे वा सर्वसंयोगात् ॥ २४ ॥ न यक्ती जयन्तं बहुव त्यागः पाशमन्वस्य प्रकरणे बं इर्वं न कथं चितप्रकारेणास्तीत्यविवक्षा युक्ता अत्र पु नलक्षणायामुपपद्यमानायां नाविवक्षा उपपद्यते तस्मा त्वयैर्विजामेष चमसः । अथ वा बान्तरसंबन्धात् सर्व- छन्दोगग्रणमिति व्याख्येयम् । स्तोत्रकारिणो वा तत्संयोगात् बहुत्वश्रुते ॥ २५॥