पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४६ तन्भ्रघातिकं । तिपतिविशेषस्य प्रत्यासन्न भयवं गम्यते । सशेषश्च मसो इयते अल्पं जुहोतीति वचनात् । न चान्यदो दनादिद्रव्य प्रतीयते यस्य चमनच्च मसत्वमुपपद्यते । न च तच्चमनस्य कमङ्गभावः स्यात् । तत्र प्रक- रणं बाध्येत । प्रैषो ऽपि चोध्येत सोमचमस समाख्या च बध्येत यदि चौदनादि भज्येत तत उच्छिष्टेन पात्रेण पुन ह्मो न क्रियेत । श थं तव लक्षणाद्याश्रयण यस्य होटचम सत्वद्यवधा- रितं तस्य विनाशात् द्रव्यान्तरं तत्समाख्यं न भवतौति समाख्यातद्वयसधनक हो।मविधानबाध: स्यात् । एतेन चमसान्तरोपादानं प्रत्युक्तम् । तदुत्पदने च शुत चमस संख्यातिक्रमः स्यात् । न च वचन समर्यादुच्छिष्टेन घेतृ-शक्यम् । वचनस्यान्तरेणाप्या चरभग्नं सोमभने सा- मकाशत्वात् । समभवे ऽपि सर्वमेत तुल्यमिति चेनैत देवं न समेनोच्छिष्ट भवन्तीति श्रुतेः तस्राच्चमसिभिः भक्षयितव्यः सोम इति । भाष्यमप्यनेनैव क्रमेण नेतव्यं न अथालिखितम् । उपपत्यन्तराणामुपपत्त्यन्तरव्यवधनेन क्लिष्टत्वत् । तस्माच्च ब्रह्मणा स्य सोमभक्षणं प्रतिषधति । यदि च प्रयजमानस्येति समाख्यया न सोमभक्षः प्र यते ततः फलचमसविधौ स यदि सोमं बिभक्षथिषदि ति न सोममिति च प्रतिषेधनसंकीर्तनं नावकल्पेत त स्यादस्ति चमसिनां सोमभक्ष इति । उद्गाटचमसमेकः श्रुतिसंयो गात् ॥ २२ ॥