पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३८ शयं तु तैतिरीयवायपेक्षयोत्पत्तषम्यसंयोगात् समि ष्टयजुषश्च जुहोतिचोदितत्वेनायत्वा प्रतिपत्तित्वम वधारयितुम् । नि:शेषस्वेन चासववस्थितेति शेषका र्यान्तराणि बाधते । तस्मात् क्षुधायां तावन्नस्ति शेषः। अवत्तत्वात्तुः जुह्वां तस्य च हो मसंयोगात ॥७॥ तवैत त्यात् यत्केवलंपीशयजयै जुह्वा मव त्तं तस्यैव ग्रह चमसेष्विव सोमस्य शेषो भविष्यतीति । तदनुपपन्न म् । कुतः । तस्य समस्तस्य चतुरवत्तं जुहोतीति है मसंयोगात् । उत ऋतदुपधानाथ चर नान्यत्र श्रुतम न्यत्र बिनियोक्तव्यमिति । तस्मान्न जुबां शेष उपपद्यते । । चमसवदिति चेत् ॥८॥ अथ यदुक्तं चममवत् सद्यपि होममं योगे शेषो भ विष्यतीति तत्परिहर्तव्यम् । न चोदनाविरोधाद्धवि:प्रकल्प नाच्च ॥६॥ नैतत्समेन तुल्यं तत्र हि । ग्रहचमसेषु हविःप्रक रूपन मा। कृते यथा न मत्री हो। म स्तथा सोमे वचन फलं न विद्यत इत्यत्राधिकरण बच्क्ष्यामः । तेन वेदनाविरोधं तत्र वक्ष्यमाणं परिहरतां न सर्वद्मो भविष्यति । शे

  • अत्रत्याति क. ग. पु. पा।