पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०३७ याजहविःशेषो विद्यते सर्वादानात् । कथं सर्वादानमिति चत् । तदुत्तरसूत्रेण६ । साधारण्यान्न ध्रुवायां स्या त् ॥ ६ ॥ भुवयां तावन्नोपशयजस्य शेषो विद्यते । भवस्या संयुक्तोत्पत्तेः सर्वाज्यकार्यार्थमादानात्सर्वस्मै बा एतद् यज्ञाय यद्यत इति वाक्यात् । तैत्तिरीयाणां ते कतिप योपस्तरणाभिघारणादिकार्यानुक्रमणात् । तन्मध्ये च पांशुयाजस्यापि संकीर्तनात् तावतां साधारणमुपस्तु- णन्नभिघारयन्नज्यस्य यजन्निति वक्याझश्यते । स धारणेषु च परिषदनोपहरगोठीभीजनादिष्वियं स्थि तिः । यदेकस्य भागे ऽपयातिते तावन्मात्रमेव तस्य । अ वशिष्टं तु तत्समानभाजामवधार्यमाणं न पूर्वशेष इत्येवमतथत्वेन न प्रतिपत्तिमपेक्षते । यदा तु सवः समानभाभिर्यथायोगसुहृत भागा भवन्ति तदा तस्य साधरण्यानुगुणैव प्रतिपयपंक्षा भवति । तदिहोपां शयजायै भागे पनौते न कश्चिदपि तदीयः शेषो विद्यते शिष्टस्य परस्त। वायुपरस्त रणाभिघारणादिगृ वीतरनाकृतार्थत्वात् । कृतार्थप्रतिपत्तयश्च शेषकार्या- णि न स्वयमेवाकृतप्रयोजनमपि द्रव्यं प्रयुञ्जते । त स्यान्न ध्रुवायां शेषो ऽस्ति । यस्तु समस्तकार्यनिष्ट' युत्त रकालं साधारणः शेषो भविष्यति तस्य समिष्टयजु राख्यं प्रतिपच्यन्तरमस्मतम् । यदा त्विदमयपस्तर णद्विदेवार्थकमवधार्यते तदा सुतरां शेषाभावः ।