पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । टतीयाध्यायस्य पञ्चमः पादः । श्रीगणेशाय नमः । आज्याच्च सर्वसंयोगात् ॥ १ ॥ सर्वेभ्य वा करणाविशेषादित्यस्यतिप्रस”तस्यापव दः क्रियते । तमेव ता।वत्पूर्वं पलं स्मरयति । तथा च सर्वेभ्यो हविर्थ इत्यनुवाद उपपद्यते । नि:शेषहविर्षि षयत्वात् । २ कारणाच्च ॥ २ ॥ पुराकल्पे च यत्कारणं स्विष्टकृदथं वदाने संकी- र्हितं तदाज्ये ऽप्यवशिष्टं यद्देवेभ्यो हविरसौ वहतिं तस्य तेन भागः प्रथितः । आज्यमपि चोपांशयाजदेव- ताभ्यस्तेनावश्यं वोढव्यम् । अत श्च ततो ऽयस्य भागेन भवितव्यम् । एकस्मिन् समवत्तशब्दात् ॥ ३ ॥ एकस्मिन्निति कस्मिंश्चिकमेयर्थ:। अथ वा युष्मद- भिप्रायेण एकन्निहविषि स्त्रिष्टव्यवदीयमने सति समबत्तशब्दो ऽन्यसहितादवदीयमानवचनो नायक

  • 'अतिप्रसक्तस्येति ग. पुस्तके नास्ति ।