पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३६ तत्रघार्तिके । स्पेत सत्पक्षे तु अज्यमपि तत्रावदीयतदूत्यवकल्पिष्यते। वक पुनरिदं शू पते तदभिधीयते । आदित्यः प्रायणीयः पयसि चरुरित्येको यागश्चोदितः पुन स्तवैवोतम् । आ ज्यस्यैनं शसमभिपूर्याज्यभागा: पध्यादयश्चतस्रो देवता यष्टव्य: ते च ट्रयसामान्यादुपांशयजविकाराश्चत्वरो ऽपि यागा श्रदियश्चकराग्नेयविकारः तत्राग्नये स्विष्ट कृते समवद्यतीति श्रूयते । तद्यदि चोरेकस्थतिदे- शेन स्विष्टकृत्प्राप्तस्ततो ऽवद्यतीत्येव स्यात् । यदा तु प्र छतादज्यदयुपांशयजद्रव्यात् स्विष्टकृत्तदा ऽवपि य ४व्य इत्युभयोश्चर्वाज्ययोरवदने समव सशब्दः समष्टि तो भवति । तस्मादपि सन्त्यज्ये शेषकार्याति आज्ये च दर्शनात्स्विष्टकृदर्थ वदस्य ॥ ४ ॥ अवद्यावदाय ध्र प्रत्यभिघारयति स्विष्टकृते च दाय न प्रत्यभिघारयतौति मुंबात एवावद्यति प्रतिश ब्दात् दृष्टार्थत्वाच्चवगम्यते । यदपि स्विष्टकृते वदयते सदपि धुवात एव येन तदर्थे ऽवत्ते धुवाधाय: प्रत्यभिघा रणं प्रतिषिध्यते । न हि ततः परामा इति मिति हेतु व चनात्पूर्वाणि प्रत्यभिघारणानि स्विष्टकृदनीति द शयति। ततश्च तत्सामान्यादितरेषु तथत्वमिति सर्वं: शेषकार्यंभवितव्यम् । अशेषत्वात्तु नव स्यात्सवदा नादशोषता ॥ ५ ॥ सति प्रधानद्व्यशेषे शेषकार्याणि म्रियन्ते न चोपांश