पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२९ तन्नार्तिके । लमाचरितः श्रुतौ देशे निधाय देवतामुद्दिश्य नयं म मेति संकल्पः कर्तव्यः । तत्परिपालन ऍ च पुनः कदा चिदपि न स्वस्वं द्रश्ये बभ्नीयात् । यदि हि बीया- ततः पूर्वसंक पं विनाशयेदनु सं च वदेत् । यो हि प्रथममेव जनति पुनरप्यहमव स्वत्वमाध स्यमीति तस्य न ममैतद्दे बताये त्वेतदिति सं कल्प एव न भवेत् । तेन देवतोद्देशयगोत्तरकालं यदस्य भवति तद्वत्वित्यवधार्य न कश्चिद्यापारो वो ढव्यो भवेत । तथा प्राप्ते तु वाक्यान्तराणि भवन्ति उपस्तुणाति हि ही वि षो ऽवदति भ्रभिघारयति चतुर वत्तं जुहोतोयेवमादीनि तैस्तावदिदमवधार्यते वाद दानं हविषो होतव्यमिति । मर्वाणि चैतानि प्रकृतद् व्यलम्बत्य तदुपादाय प्रवर्त्तन्तं नपूवट्रयग्रहित्वेन । तथा हि । चतुरवत्रं जुहोतीत्यत्व होमस्याप्राप्तत्वान्न तमुद्दिश्य द्रव्यं विधीयते चतुरवत्तं च पूर्ववाक्छकल्पितं । प्रयोजनापेक्षमस्ति । तस्मात्तम्स्यनेन प्रक्षेपमानं शक्यं विधातुमिति न चतुरवत्तविशिष्ट हैमविधानमय कल्पते । बोमस्यापि च अयंशस्य समाप्तिपर्यन्तत्वात् सर्वान्त्यै प्रदीप चोद्यमाने त्यागत वतोद्देशयोः किमपूर्वयोरर्थ पया विधिः । कतप्यतामुत कुतथि व्याप्तयरेव श्रय ॥ क्रियतामिति । तत्रग्नेय्यधिकरणान्ययन लाघवे सति गौरवस्याप्रमाग कस्मादवगतत्यागंशांश इयान्य कपालदन्येव गट ह्यन्ते । न च तेषामौत्पत्तिकं यागमधनवं विरुध्यते । प्रक्षिप्यमाणन मनियाग

  • नामपि तपगे इति क. पु. पा ।