२०२९
तन्नार्तिके ।
लमाचरितः श्रुतौ देशे निधाय देवतामुद्दिश्य नयं म
मेति संकल्पः कर्तव्यः । तत्परिपालन ऍ च पुनः कदा
चिदपि न स्वस्वं द्रश्ये बभ्नीयात् । यदि हि बीया-
ततः पूर्वसंक पं विनाशयेदनु सं च वदेत् । यो
हि प्रथममेव जनति पुनरप्यहमव स्वत्वमाध
स्यमीति तस्य न ममैतद्दे बताये त्वेतदिति सं
कल्प एव न भवेत् । तेन देवतोद्देशयगोत्तरकालं
यदस्य भवति तद्वत्वित्यवधार्य न कश्चिद्यापारो वो
ढव्यो भवेत । तथा प्राप्ते तु वाक्यान्तराणि भवन्ति
उपस्तुणाति हि ही वि षो ऽवदति भ्रभिघारयति चतुर
वत्तं जुहोतोयेवमादीनि तैस्तावदिदमवधार्यते वाद
दानं हविषो होतव्यमिति । मर्वाणि चैतानि प्रकृतद्
व्यलम्बत्य तदुपादाय प्रवर्त्तन्तं नपूवट्रयग्रहित्वेन ।
तथा हि । चतुरवत्रं जुहोतीत्यत्व होमस्याप्राप्तत्वान्न
तमुद्दिश्य द्रव्यं विधीयते चतुरवत्तं च पूर्ववाक्छकल्पितं ।
प्रयोजनापेक्षमस्ति । तस्मात्तम्स्यनेन प्रक्षेपमानं शक्यं
विधातुमिति न चतुरवत्तविशिष्ट हैमविधानमय कल्पते ।
बोमस्यापि च अयंशस्य समाप्तिपर्यन्तत्वात् सर्वान्त्यै
प्रदीप चोद्यमाने त्यागत वतोद्देशयोः किमपूर्वयोरर्थ
पया विधिः । कतप्यतामुत कुतथि व्याप्तयरेव श्रय ॥
क्रियतामिति । तत्रग्नेय्यधिकरणान्ययन लाघवे
सति गौरवस्याप्रमाग कस्मादवगतत्यागंशांश इयान्य
कपालदन्येव गट ह्यन्ते । न च तेषामौत्पत्तिकं
यागमधनवं विरुध्यते । प्रक्षिप्यमाणन मनियाग
- नामपि तपगे इति क. पु. पा ।