पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः १०२७ सधनत्वाविघातकत्वात् । देवतान्तरसंबन्धेन हि या— गविपरीत क्रेियसंबन्धेन वा विरोधः स्यात् न त्वमव- स्ति । तेनेषो ऽर्थो भवति अष्टाकपालेन यत्र क्व चित्म देशे स्थितेन यजेत तदीयं च ह्यवदानं यत्र क्व चित्र क्षिपेदिति । तत्र बेवां हवींयासायति वर्हिषौतिघ चनात्तत्र स्थितेन पुरोडाशेनेज्यते । यदाहवनीये जु इतीति वचनात्तत्र ह्वदानं इयते स तु होमः किं पु वैभ Tागादर्थान्तरमिति कत्र्तव्यता भवति उत तस्यैव यागस्यांशान्त रविष्टछारूपान्तरं जातमिति चिन्तन- यम् । तत्रैव न्तरोपजननमिति व्र सः । कर्मान्तर १वे हि द्रव्यान्तरं देवतान्तरं च नारिष्ठहोमाद्बित्मानं ति । यथोक्तेन न्यायेन स एव यागः प्रचिततरो जुहो प्तित्वमापद्यते । न चेतावतौत्पत्तिकयजिरूपविघात श्रा शयो जुष्टुतेरेंजिविशेषत्वात् । सामान्ये हि कश्चिद्वि शेषो न भवत्यपि । न तु निःसामान्यः कश्चिद्विशेष उ- पपद्यते । ततश्च यथा ऋक्षमा नयेयुक्ते शिंशपामि यवि. रोधात्य पश्चाच्यमानं न विरुध्यते तथा यजेतेत्युक्ते जु- होतित्वविरोधो व गन्तव्यः । सो ऽयं याग एव वाका- रः समस्तेन पुरोडाशेन क्रियते यावदमेन जुहोत्यव- स्थानतःशेषेण तु सामान्यरूप एकस्मिन्नपि च क्षणे इकारो पि निष्पद्यते । यदैव हि वायदानमाह च नये निक्षिप्यते तदैव याज्यानुवाक्याभ्यां समस्त विषय देवतासंकल्पोत्थापनं क्रियते तेन नेवं भ्रमितव्यं यस्म गुइयं दशवदानमाश्रवण प्रत्याश्रवणाभ्यां त्यागायोट्सतं च तस्वात्तदेव केवलं देवतयै संकल्पितं नेतरदिति वि इदूभ्यामवर्धयजमानाथां वेदार्थ मनुसृत्य समतपरि