पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः १०१३ मनं निर्णीयते । तदपि खामिकहूँकमेव सन्निमित्त- मिति । न च स्व तन्वमेव निमित्तं शडेनाख्यातेन नि मित्तप्रत्ययानुत्पदात् । यच्छब्दोपबढं तन्निमित्तं प्रति पादयति । तेन चेमंबद्धं पूर्वतरं स मन कटं करवं प यान्निमित्तत्वप्रतीतिः । अथर्विजो देवतार्थमृत्विक् परिक्रयार्थं च द्व्यं त्यजन्ति ततस्तेषां स्वात्मनि परिक्र यविरोधदवश्यं तेरप्यन्ये ऽध्वर्षादयो वीतव्याः । आ. धानगतेन त्वात्मनेपदेनानीनामाधाठव्यतिरिक्तपुरुषसं बधाभावात्मार्थेष्वग्निषु यष्टव्यम् । ततश्च यदिहा बहून्त सोमकर्मोपकारबुद्धया कुर्वन्ति ततो देशकाल क टु भेदद्विगुणं न तेन प्रधानेन गृह्यते । न चाहत्य दे. शादिभेद श्वानयते येन तत्सद्भावे यवैगुण्यमाश्रये त । स्वामिवमनेन च कृतार्थत्वान्नानेनैव शाखेण दे शान्तरदीनमनुत्ज्ञानम् । कथं वैकमेव शाखं स्खमियम नपक्षे समानदेशादित्वमाश्रयेदृत्विग्वमने च तद्वेद अथ बर्मार्थबुद्ध व ते प्रयुञ्जीरन् । एवमपि क्रत्वर्थेना वधारितस्य पुनः पुरुषार्थत्वाभावात्तादथ्येन क्रियमाण स्य आनर्थक्यमेव स्यात् । अथ तु एतत्सथं पुरुषार्थतैव शस्त्रेणाश्रोयते तथा सति उपस्थितक्रतु त्यागादसन्नि हितस्वर्गादिकल्पनाच्च विप्रकर्ष:। सदृशं लौकिकवसने ऽप्येतदिति न याने स्यात् तच्च पूर्वमेव निराकृतम् । तस्मात्खमिवमने स्यात् । अथ त्वध्वर्वादिवमने पि खस्येव द्घ्यं त्यजेत् तथा संति तदेव भिन्नकटं कत्व मापद्यते । तत्समयेने व श्रुतघट्यर्थकल्पना मामाना धिकरण्यबाधश्च तथा कल्पमय च स्वामिवमनस्य निमित्तत्वप्रसङ्गः । उभयाश्रयणे वा वैह्यनिमित्ता वा