पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९९ ताम्रघातके । नाश्रयस्तु वैदिक इति । किं प्राप्तमविशेषाभिधानाद् दिश्यमानविशेषणसंभवाच्च श्वप्रप्तिग्रहमीचं निमित मिति । तथा प्राप्ते लौकिकपक्षपरिग्रहः । भाष्यकारेण त्वविशेषपवमनाभाष्य तुशब्दार्थत्रत्वाय मिखान्तोप क्रम कृतः । वैदिकत्वसामान्यतफलकल्पनाभयाच्च वैदिक इति । नैमित्तिकं हि विधीयमानं निमित्तमपि वैदिक मेव बुद्धौ सन्निधापयति । तेनैव निराकाङ्गभूतत्वान्न लौकिकेन संबध्यते । फलं च तत्र कल्पनीयम् । इतरव तु संबद्धस्य क्रतोरुपकारः सुखेनैव कल्पिष्यते इति प्राप्त ऽभिधीयते । लौकिके स्यादिति । कुतः । धूयते दोषसंयुक्तः स च दोषो ऽस्ति लकिके । वैदिक विधिगम्यत्वान्न हि दोषः प्रतीयते । वसगणो वा एतं ळ हाति यो ऽश्वं प्रति य ऋतीति पा पन गुह णं यस्मिन्न श्वप्रतिग्रहे स निमित्तं प्रतीयते त दपि च पापशहणं प्राप्तमनूद्यते । यदि हि विधीयते ततः कदा चिदेतद्दक्यसामथ्र्यादेव वैदिके ऽपि स्यात् । न तु विधीयते सर्वफलानामविषयत्वात् । न च तत्र कर्मविधानं विधयस्य कर्मणः पापफलत्वसंभवात् । न चेक खप्रतिग्रहः प्रतिषिध्यते तद्भेदणात् । निमित्त संबन्धमात्रोपयोगाच्च । तस्मादत्यन्त संवन्ध यत्र प्रfितंष धस्तत्र दोषः । स च लौकिकस्य प्रतिषेधो न केसरिणो ददाति नोभयतोदतः प्रतिह्तोति । नन्वयमपि प्र तिषेधः सामान्येनैष शूयते। सत्यं तनैव तु लौकिकस्येति ब्रूमः । इतरस्य विशेषविधिसंस्पृष्टस्य प्रतिषेधविषयत्वसं- भवत । अतश्च दोषसमभिव्याहृतादिष्टिरपि लौकिक विषय स्यात् । ननु च निमित्तभावादुदिश्यमानो ऽख