पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७२ तन्त्रघातिके । पयुज्यतति शेषसं खार्थमवश्यं विभक्त्यन्तराणि प्रथा तव्यानि । ननु तिङपातैवा गृह्यमाणविशेषवत्सवैःसं. बध्यते । कथमेक। सती शक्नोति संबन्धं संबध्यमानायां च संखन्तरोपजन एव प्राप्नोति । विकल्पः स्यादिति चेत् हृष्ट एवासौ । यथाप्रयोगं तु व्यवस्थितो न प्रयोगा न्तरकालं यथेष्टकल्पनया । यदेव प्रथमान्तमादिप्तः प्र युक्तां तदेव तिष्ठवच्यसंखथोग्यरवेन विवक्षितमित्यव- गस्य श मेषु यथास्वं विभक्तयन्तराणि प्रायन्ते । यद तर्हि वहुवचनप्रयोगः तदा साधारण्यविभवाच्छेषेषु विभक्त्यन्तरसंभवप्रमङ्गः । इष्ट एवैषो ऽपि यदसर्वा णि तुल्यकल्पत्वेन विवच्यन्ते यथा काष्ठादीनि पचनी त्यत्र । यदा तु खलु । कतै मात्रगतमेव बहुषं विषच्यते कारकान्तराणि च श्रुत्वैव गुणभूतानि दशै यितव्या नि तदानीं प्राय स्यप्राधान्याभ्यां कर्तर्येव संभवत: तिक्रमकारणाभावाच्च न कारकान्तरागिण गच्छतीति कर्त श्वेव लीयत । कारकान्तराणां च स्वविभक्तिभिरेव संखय भिधीयते । यद्येवं ततः सर्वदैव तिऽभिहि तया संखया कर्ता नातिक्रमितव्यः । कथं तर्हि स्थली पचतीति प्रयोगः । उच्यते । किं पुनरत्र युक्त किं कुत श्चित्कारणात्कर्तारमतिक्रम्यधिकरणं संखयाश्रितम् अथ व तत्सं खासै कतै खमेव स्थाल्यां विवक्ष्यतइति । कतृ त्वविवक्षा युक्तेति मन्यामहे । कुत: । न सु ख्यातिक्रमे किं चिद् दृश्यते कारणान्तरम् । मुख्यत्वस्य विवक्षा तु यथेष्टं न न युज्यते । सर्वथैवार्थद्वये सम्भवत्यन्यतरद्पविषया युक्ता सम्भव ति च सर्वकारकाणां स्वव्यापारपक्षया कर्तृत्वमिति =