पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । २७३ पुरस्तात्प्रतिपादितम् । न हि प्रधानक्रियागतं कारक वै चित्यं स्वव्यापारविषयत् कर्तुं त्वद्विनोपपद्यते । तस्मा सदेव विवक्षितमिति न्याय्यम् न कारकान्तरमंख्याभि धानमिति । एवं च सति यत्कर्मसंख्य पि क्व चिद- भिधीयते तत्रोक्तं कारणं न च तदन्यावस्तीति व्यवस्था। तदा त्वनभिर्हिताधिकारो येवं करिष्यते । वनभिहि ते कर्मण एकत्वे दिवे बहुत्वे चेत्यादि । कुतः । विभतयो विधीयन्ते यत्र तस्य विशेषण म । युज्यते ऽनभिधानं हि न पुनस्तद्विशेषणे ॥ न ह्ययसर्जनस्य विशेषणसंबन्धो यज्यते विशेष्याम् कत्वादय एव पुनविशेषणान्तरसंबन्धं स हन्ते प्रधान त्वात् । तथा च समासाधिकारे ऽप्युक्तं भवति वै प्रधा नस्य सापेक्षस्यापि समास इति । तस्मादेकत्वादिष्वन भिहितेष्विति संबन्धः । एतस्मिंस्तु व्याख्याने कृतः कट इति शब्दो रपि द्वितीया स्यात् । उभयत्रापि कर्मकत्व स्यानभिहितत्वत् । अथ प्रथमयैषाभिहितत्वान्न भवि व्यतौरयुच्यते तदयुतां प्रागेव प्रथमोत्पत्तेस्तत्प्रसङ्गात् । अपि च कटं करोति भीष्मसुदारं दर्शनीयमित्यत्रापि कटद्वितीययैवाभिहितत्वाननादिष्यभावः प्रसज्यते। ननु कर्मादिविभक्त्यर्थंवादिनो यविशिष्टमेतत् । न तस्य तिष्ठ त्रुवित स मासैरनभिहितेष्विति परिसंख्यानात् । म च कटद्वितीया तिङदिष्वन्तर्भता यतस्तथेतनां पर्युदासो भवेत् । ननु ममापि परिसंख्या भविष्यति । भवेत् यदि कृदादीनामपि सं ख्या वच्या स्यात् न त्वेते संख्यायां स्मर्यन्ते नापि वदन्म दृश्यन्ते । तेन तिङः बलस्य श्रवणमुपपद्यते नेतरेषाम् । कर्मादयस्तु सर्वे