पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ तन्त्रघातिके । तद। तत्संबन्धयोग्यायाः क्रियायाः पूर्वतरप्रतीतत्वेन कारकप्रत्यायनसामथ्र्या विभक्तिभिः संख्यमानमभिधौ येत । सत्यमेवमपि प्राप्स्यद्यदि नित्यमाख्यातोपक्रमा येय वाक्यानि प्रायोच्यन्त तेषां स्वनियमेनैव प्रयोगः सर्वदा स्थितः । गां पश्य पश्य गां चेति तस्मन्ननभि• धंयता । नन्वेवमपि अभिधनशक्तेरयनियमेन भवितव्यं न शक्यमेवं भवितुं यदा हि सुवन्त पूर्व प्रयोगापक्षया क ल्पिता वाचकशक्ति तदा किमसौ प्रयोगान्तरे ऽqनेतं शक क्यते । न ह्यनित्यः शब्दार्थसंबन्धः शक्तिवयनियमश्च सं बन्ध इत्युक्तम् । अथो व्येताख्यातपूर्वप्रयोगापक्षया विभ तेः शक्त्यभावे ऽवधारिते ऽवश्यंभाविनि चैकट्ये यन्त मशक्तिरेव भवत्विति । तद्युक्तम् । कुतः। सत्यप्यव्यापृता शक्तिः कृतथत्वान्न दुष्यति । असत्यास्त फलं तस्य प्रार्थितं दुर्लभं भवेत् ॥ सवद्रव यस्य कस्य चित्कार्यस्य सदसद्भावदर्शनदि रु बसदसद्भावात्मकत्वानभ्युपगमे सत्यैकरूप्यं परिगृह्यते । तत्सङ्कवः परिग्रहीतव्यः । सतमपि प्रतिबन्धात्कार णान्तराभावदन्यतो व सिद्धेः कार्यान रम्भा विरोध दसतश्च कार्यवेलयां देवैरप्यप्रप्तेरनिमित्त कार्यात्पादप्र मङ्गदियुक्त संबन्धनित्यत्वे।तरुत्कल्पित वचकशक्ति र्नाम पूर्वं तापमयोगे व्यापरिष्यते । विपर्यये पुनरुदो सिष्यते । लब्धात्मकत्वदं श्रौतत्वे सत्यनुमनप्रत्ययं निराकुर्वन्ती कार्यमारस्यते । अतश्च सिदः सुपां क मदो ऽध्यर्थास्ति डां तु नियतपीौर्वापर्यवशादेकान्तेन धात्वर्थभावनाध्यामुपस्थापितयो: कृतृकर्मणोः पश्चात्संस्था व गम्यत इति न कदा चिदपि कारके विशषणे वाचक 4A