२६२
तन्त्रघातिके ।
तद। तत्संबन्धयोग्यायाः क्रियायाः पूर्वतरप्रतीतत्वेन
कारकप्रत्यायनसामथ्र्या विभक्तिभिः संख्यमानमभिधौ
येत । सत्यमेवमपि प्राप्स्यद्यदि नित्यमाख्यातोपक्रमा
येय वाक्यानि प्रायोच्यन्त तेषां स्वनियमेनैव प्रयोगः
सर्वदा स्थितः । गां पश्य पश्य गां चेति तस्मन्ननभि•
धंयता । नन्वेवमपि अभिधनशक्तेरयनियमेन भवितव्यं न
शक्यमेवं भवितुं यदा हि सुवन्त पूर्व प्रयोगापक्षया क
ल्पिता वाचकशक्ति तदा किमसौ प्रयोगान्तरे ऽqनेतं शक
क्यते । न ह्यनित्यः शब्दार्थसंबन्धः शक्तिवयनियमश्च सं
बन्ध इत्युक्तम् । अथो व्येताख्यातपूर्वप्रयोगापक्षया विभ
तेः शक्त्यभावे ऽवधारिते ऽवश्यंभाविनि चैकट्ये यन्त
मशक्तिरेव भवत्विति । तद्युक्तम् । कुतः।
सत्यप्यव्यापृता शक्तिः कृतथत्वान्न दुष्यति ।
असत्यास्त फलं तस्य प्रार्थितं दुर्लभं भवेत् ॥
सवद्रव यस्य कस्य चित्कार्यस्य सदसद्भावदर्शनदि रु
बसदसद्भावात्मकत्वानभ्युपगमे सत्यैकरूप्यं परिगृह्यते ।
तत्सङ्कवः परिग्रहीतव्यः । सतमपि प्रतिबन्धात्कार
णान्तराभावदन्यतो व सिद्धेः कार्यान रम्भा विरोध
दसतश्च कार्यवेलयां देवैरप्यप्रप्तेरनिमित्त कार्यात्पादप्र
मङ्गदियुक्त संबन्धनित्यत्वे।तरुत्कल्पित वचकशक्ति
र्नाम पूर्वं तापमयोगे व्यापरिष्यते । विपर्यये पुनरुदो
सिष्यते । लब्धात्मकत्वदं श्रौतत्वे सत्यनुमनप्रत्ययं
निराकुर्वन्ती कार्यमारस्यते । अतश्च सिदः सुपां क
मदो ऽध्यर्थास्ति डां तु नियतपीौर्वापर्यवशादेकान्तेन
धात्वर्थभावनाध्यामुपस्थापितयो: कृतृकर्मणोः पश्चात्संस्था
व गम्यत इति न कदा चिदपि कारके विशषणे वाचक
4A
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
