पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९५३ सच लुः कर्मेणि चेत्यत्र न।चदेकान्तेनाभिधेयत्वेन कर्तकर्म णोरुपादानम् । कर्तरि शबित्यत्र एनरेकमभिधेयत्वदर्श. नम् । अन्यत्र कीरति परसप्तमी न च शब्दसंनिवेश कप्त परत्रवस्थितः संभवत्यत आनर्थक्यात्तदष्विति शब्दे कार्यों विशयते । तत्रैषो ऽर्थः कह्वचिनि सार्वधातुके प्रत्यये पर त्रावस्थितहति। सर्वथा तावत्प्रत्ययार्थः । कर्तेयुक्तमचयैस्त- स्वादयुक्तमनभिधेयत्वानुमानमिति । तदुच्यते ॥ व।च्यव।चक संबन्धो नाचणैरुपदिश्यते । अन्यथा ऽनqपत्य। हि व्यवचरात्स गम्यत ॥ तत्र नमगमविरोधं यक्त उद्भावयितुं यत्र न्ययगमै। स- म।नविषये भवत, इह तु न्यायस्।न्य एव विषयः कि वयं किं गम्यमानमिति। अन्य एव व्याकरणग्रनेरेकार्थप्रयुक्तान कः साधुः को ऽपभृश इति । न चान्यविषयेणान्यविषयस्य दुर्ब यस्यापि बधे युक्तः किमुत वयगम्यमनविषयत्वेन प्रत्य क्षमेव सर्व वसंवेद्यस्य । तेन यद्यपि कत्र्ता शब्द।“ इति एच. मचर्या वदेयुस्तथापि खविषयादन्यत्र वदन्तो नादत्र्तव्या भवेयुः । ते तु नैव तथा वदन्ति । ननु प्रत्यक्षमेव सूत्रमुदा।ङ्- सम्। सत्यं न तु शस्त्र स्खरूपमालोच। किं तद्वैकदेशाच- चनेन । न च तावन्मात्रेण शास्त्र विरोधोद्भवनं शक्यम् । कुतः ॥ सर्वाण्येव चि श।स्त्राणि प्रदेशन्तरैः सह। एकवाक्यतया युक्तमुपदेशं प्रतन्वते । यदि श।स्त्रे कदेशलोचनेन तद्विरुद्धत्वमभ्युपगच्छत श- स्त्र विरोध ७ङ्गव्यते ततः सुरा न पातव्येत्यस्याप्येकदेशेन पानं वि घिसिमकुर्वन् शस्त्रविरुवं कुर्यात् । तथा भिन्नवषयेषु 1 = ०