पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५४ तत्रवर्तते । यावज्जीवमनित्रं जुशेतीत्यादिमात्रापेक्षया दीक्षितोप्यजु इम् प्रत्ययात् । व्याकरणेपि मिदेर्गुण इत्येनंघन्मात्रे दृश्य माने मिस्र इत्यत्र गुणकरणं शास्त्रविरुध्वं स्यात् । तत्र नैक देशेन विरोध उद्।वनेयः । आह च ॥ अन्य एवैकदेशेन शस्त्र स्यार्थः प्रतीयते । अन्यश्च परिपूर्णन समतङ्गपसवतो 0 विशेषेण तु व्याकरणे । तत्र चैकैकस्मिन्पदे प्रायेणाष्टाध्या यो व्याप्रियते । तेन लः कर्मणि चेत्यस्यैकदेशान्तरपरिपणस्य योर्थस्तेन सद्द विरोधः परित्र्तव्यः । इद चैत।वता प्रत्ययवि धिः परिपूर्यते । प्रत्ययः । परश्च। आधुदत्तश्च। अनुदात्तै। सु पितृ। धातोः। तत्रोपपदं सप्तमीस्थम्। कृदतिङ्। वा स रूपो ऽस्त्रियाम् । वर्तमाने लट् । कर्तरि कृत् । स्लः कर्मणि च भावे चाकर्मकेभ्यः । लस्य । तिबादयः । अनुदात्तङित । आत्मनेपदम् । शेषात्कर्तरि परस्मैपदम्। युक्ष्मदस्मदुपपद दिषु मध्यमादयः। तिङस्त्रीणि त्रीणि प्रथममध्यभोत्तमः। स।येकवचनद्विवचनबहुवचनन्येकशः । बहुष बहुवचन म्। होकयोर्दिवचनैकवचने इति । पराणि च संशपरिभाषा दिरूपेण लोपागमवर्णविकारादिशास्त्राणि सर्वाण्येकं वा अयम् । एकवाक्यता च सति विशेषणविशेष्यभावे भवति नान्य था। सोपि च समानाधिकरण्येन व भवति समानविभक्तयः न्तान वैयधिकरण्येन वा ।.क्रियाकारकरूपः शेषशेषरूप च । तदिनैपयिकत्वदवयवान्तराण्युपे ध्य लदेशः क- र्तरि कर्मणि च भघनये कस्मिन्नेकवचनम् । इयोऽर्धचनम् । बहुषु इ१ षमिळतेषां विशेषणविशेष्यभावः सामानाधिकः