पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वतारतम्यसूचवा मूलटीकासम्मततारतम्यानुसारेण सामान्यतस्तत्त्वपरिचयः । 1. स्वतन्त्रतत्त्वम्-भगवान् विष्णु I. अन्यत् सर्व अस्वतन्त्रम् अस्वतन्त्रभावतत्वेषु चेतनाचेतनात्मकेषु वेतनं प्रधानम् । चेतनं द्विविधम् 1. दुःखास्पृष्टं चेतनं-रमा 2. दुःखस्पृष्टचेतनानि दुःखस्पृष्टचेतनेषु (a) विमुक्ताः पञ्चविधाः—देवाः, ऋषयः, पितरः, पाः, नराः । (b) दुःखसंस्थाः-(1) मुक्तियोग्याः पञ्चविधाः—देवाः, ऋषयः, पितरः, पाः, नराः । (ii) मुक्त्ययोग्याः द्विविधाः नित्यसंसारिणः तमोयोग्या तमोयोग्याः द्विविधा -प्राप्तान्धतमसः, सृतिसंस्थिताः तेच चतुर्विधाः दैत्याः, रक्षांसि, पिशाचकाः, मत्यधमा 41