पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ नित्या वेदाः ॥ अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच वेदानां नित्यावेदाः समस्ताश्च ' इत्यादि प्रमाणसिद्धम् । अत्र वेदा इत्युप लक्षणम् । पञ्चाशद्वणाना अव्याकृताकाशस्य च तथा भावात् । मित्यर्थः । कूटस्थतया आद्यन्तशून्यत्वमिति । . कूटवदाकाशवन्निर्वि कारतया स्थिततयेत्यर्थः । यद्यप्यानुपूव्यः कृत्रिमत्वेन सजातीयानुपूर्वी कत्वमात्रेण प्रवाहतो अनादित्वमेव न कूटस्थत्वम् । तथैव तत्वनिर्णय टीकोत्तेः । तथापि अध्यापकाद्युञ्चरितवेदस्य तथात्वेऽपि ईश्वरबुद्धिस्थ क्रमापेक्षयैतदुक्ति । उक्तं हि तत्वनिर्णये । 'सर्वज्ञत्वादीश्वरस्य तद्वद्धौ। सर्वदा प्रतीयमानत्वात ? इति । तथा तत्वनिर्णयोक्तप्रमाणशेषे “निलया वेदाःसमंस्ताश्च शाश्वता विप्णुबुद्धिगाः' इति विष्णुबुद्धिगतत्वमुक्तम् । श्री–प्राधान्यादिति । नित्यानित्याद्यपेक्षया नित्यस्य प्रधान त्वादित्यर्थः । उक्तिलाघवायेति । नित्यं नित्यानित्यं अनित्यमित्युद्देशे उक्तिगौरवम् । नित्यानित्यविभागेनेत्युक्तौ तु लाधवम्। तदर्थं क्रमो लुङ्कनमित्यर्थः । नित्यस्य लक्षणमाह । अत्र नित्यत्वं नामेति । नित्या नित्ये अतिव्याप्तिपरिहारायाह । कूटस्थतयेति । कूटमव्याकृताकाशः । वादिन इति । सदेव कार्य तत्तत्कालेऽभिव्यज्यत इति वादिन इत्यर्थः । वि-नित्यत्वं = , अत्र -कूटस्थतयेति । क्रमाद्यन्तशन्यत्वहतुः अपरिणामितयेत्यर्थः । —उक्तिलाघवायेति । नित्यानित्यस्य प्रथमोद्देशे हि विभाग पदेन तद्विभागभूतयोः नित्यानित्ययोहणसम्भवादुक्तिलाघवं भवति । अन्यथाहि-निलयानिल्य-नित्यानित्यत्वेनेत्यादिरूपेण विभागोक्तिप्रसङ्गेन गौरवं स्यादिति भावः । नित्यत्वं नित्यानित्यव्यावृत्तं यथा भवति तथा व्याचष्ट । अत्र नित्यत्वं नामेति ।