पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ४. अधि. ४. " अग्नये होत्रमत्रेति बहुव्रीहिगतोऽनलः । गुणो विधेयो, नामत्वे रूपं न स्यात्क्षरघृते ॥ ६ ॥ संस्क्रियाऽऽघारमाघारयतीत्युक्ता द्वितीयया । आधारेत्यग्निहोत्रेति यौगिके कर्मनामनी ॥ १० ॥ अग्निर्ज्योतिरिति प्रोक्तो मन्त्रादेवस्तथा घृतम् । चतुर्गृहीतवाक्योक्तं, द्वितीयायास्त्वियं गतिः ॥ ११ ॥ नाऽसाधिते हि धात्वर्थे करणत्वं ततोऽस्य सा । साध्यतां वक्ति संस्कारो नैवाऽऽशङ्कयः क्रियात्वतः ॥ १२॥ (१)“अग्निहोत्रं जुहोति' (२)"आघारमाघारयती' त्यत्राऽग्निहोत्रशब्दस्य कर्म- नामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरूपमेव न सिध्येत् । तस्मादग्निदेवतारूपो गुणोऽ- नेन दर्विहोमे विधीयते । आघारशब्दश्च “घृ क्षरणदीप्त्योः" इत्यस्माद्धातोरुत्पन्नः क्षर- द्धृृतमाचटे । तस्मिंश्च घृते द्वितीयाविभक्त्या संस्कार्यत्वं प्रतीयते । तच्च संस्कृतं घृत- मुपांशुयाजे द्रव्यं भवति । तस्मात् अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकाविति प्राप्ते- ब्रूमः-(३)“अग्निर्ज्योतिज्योतिरग्निः स्वाहेति सायं जुहोति” (४) “सूर्यो ज्योति- ज्योतिः सूर्यः स्वाहेति प्रातः” इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया । ततो- ऽग्निसूर्यदेवताकस्य सायंप्रातःकालयोर्नियमेनाऽनुष्टेयस्य कर्मणः 'अग्निहोत्रम्” इति यौगिकं नामधेयम् । योगश्च बहुव्रीहिणा दर्शितः। “चतुर्गृहीतं वा एतदभूत्तस्याऽऽघार- माधार्य" इत्यनेनेवाऽऽज्यद्रव्यस्य प्राप्ततया क्षरद्घृतसंस्कारस्याऽविधेयत्वादाघारशब्दो- ऽपि यौगिकं कर्मनामधेयम् । (५)यस्मिन् कर्मणि नैर्ऋती दिशमारभ्यैशानी दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते तस्य कर्मण एतन्नाम । ननु नामधेयत्वे सति "उद्भिदा यजेत” “ज्योतिष्टोमेन यजेत' इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्याय 'अग्निहोत्रेण जुहोति’ ‘आघारेणाऽऽघारयति' इति तृतीयया भवितव्यम् । नैष दोषः, १. ( ते. सं. १. ५. ९. १. ) अग्निहोत्रसंज्ञकेन होमेनेष्टं भावयेदिति सिद्धान्ते वाक्यार्थः । २. ( ते. वा. ३ ३. ७. ) दर्शपूर्णमासप्रकरणस्थमिदं वाक्यम् । आघारसंज्ञकेन कर्मणा दर्शपूर्णमासोपकारं भावयेदिति वाक्यार्थः । ३. ते. ब्रा. २. १. २. ४. ते. वा. २. १. २. ५. इदञ्च तैत्तिरीयशाखानुसारेण । वाजसनेयिशाखानुसारेण तु प्रयाजार्थं जुहां गृहीतमाज्यं पश्चिमतो यावत्प्राची दिशं ऋजुमविच्छिन्नं वारद्वयमग्नौ क्षारयेत् इति विशेषः ।