पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा ४.अधि. ३.. अत्रैव गुरुमतमाह- लौकिके गणयागेऽस्य विधेः सापेक्षतेति चेत् । निरुक्त्या श्रौतयागस्य नामत्वानिरपेक्षता ॥ ५॥ 'उद्भिदा यजेत इत्ययं गुणविधिः । न चाऽस्य कश्चिच्छ्रौत आश्रयो लभ्यते । ततो लौकिको मातृगणयागादिराश्रयत्वेनाऽपेक्षणीयः । तस्मिन् यागे गुणोऽयं विधीयते । तथा सति सापेक्षत्वादप्रामाण्यमस्याश्चोदनाया इति चेत्- मैवम् पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ इति द्वितीयमुद्भिदधिकरणम् ॥ २ ॥ - अथ तृतीयं चित्राधिकरणम् ॥ ३ ॥ (१)तृतीयाधिकरणमारचयति- यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् । चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ ॥ ६॥ द्वयोर्विधौ वाक्यभेदो वैशिष्टये गौरवं ततः । स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा ॥७॥ (२)“चित्रया यजेत पशुकामः” इत्याम्नायते । तत्र चित्राशब्दो नोद्भिच्छब्दव- द्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाऽभिधत्ते । ततो न पूर्वन्यायेन नामत्वम् । तथा सति “अग्नीषोमीयं पशुमालभेत" इति विहितं पशुयागमात्रं यजेतेत्यनेन पदेनाऽनूद्य तस्मिन् पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयते इति प्राप्ते- ब्रूमः—चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ, तयोर्द्वयोर्विधाने(३)वाक्यं भिद्येत । १. उद्भिदादिपदस्य कर्मण्यपि सम्भववृत्तिकस्वान्नामत्वसम्भवेऽपि चित्राज्यादि- पदानां गुणादावेव रूढत्वात् दध्यादिपदवन्न नामत्वसंभव इति पूर्वपक्षोत्थानात्प्रत्युदा- हरणसङ्गतिः । २. तै. सं. २. ४. ६. १. ३. 'चित्रया यजेत पशुकाम' इत्यत्र विधायकप्रत्यय एकः । विधेयौ च चित्रत्वं स्त्रीत्वञ्चेति द्वौ वर्तेते । एकेन च विधिना एक एव विधातुं शक्यते । अपरस्य विधानार्थ श्रुतप्रत्ययस्याऽऽवृत्तिः करणीया । तत्र 'न केवला प्रकृतिः प्रयोक्तव्या नाऽपि प्रत्यय इति न्यायेन केवलप्रत्ययप्रयोगानुपपत्तेः प्रकृतिरप्यावर्तनीया । तथा च 'यजेत, यजेत' इति पदद्वयं निष्पन्नम् । तत्र पृथक्पृथक् विधेयसम्बन्धसिध्यर्थं चित्रयेति पदमप्याव- र्तनीयम् । तथा सति विध्यावृत्तिलक्षणो वाक्यभेदस्स्यादित्यर्थः ।