पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१ प्रथमाध्याये-
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-

आनन्दगिरिकृतीकासंबलिंतशांकरभाष्यसमेता-[ १ प्रथमाध्याथे- ज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः । उपासनं तु यथाशास्त्रसा थितं किंचिदा लम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसंता करणं तद्विलक्षणप्र. त्ययानन्तरितमिति विशेषः। यदि समुच्चयासंभवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादनोपनिषदारभ्यते । हन्त किमित्यस्यामुपनिषदि त्रिविधा युासनान्युपन्यस्यन्ते तत्राऽऽह--तत्रेति । उक्त का रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादी. न्यम्युदयफलान्युपासनानि कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्यम् । अद्वैतानि- छप्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मस्मद्धिफलानिः कर्मफलगतातिशयफलान्युद्याद्युपास- नानीत्यर्थः । आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हे माह-रहस्येति । उपनिषत्पद. वेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः । तत्रैव हेत्वन्तरमुद्भाव्य विभजते- मनोवत्तीत्यादिना । आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेताह फलतोऽपि विशेषो न स्यादिति मन्यानः शङ्कते-कस्तहीति । फलतो विशेष दर्शकच- रमाह-उच्यत इति । तत्र प्रथममात्मज्ञानस्योपासनाम्यो विशेषमादर्शयति-स्वाभा. विकस्येति । प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृत मध्यारोपितं काद्याकारविज्ञानम् । तत्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्त. कम् । यथा रज्ज्यादावधिटाने सदिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्र. सूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थ. । संप्रत्युपासनानामद्वैतज्ञानाद्विशेष दर्शयति-उपासनं त्विति । शास्त्रं मनो ब्रह्मेत्युपासीतेत्यादि, किंचिदालम्बनं मनः. प्रभृति विवक्षितम् । समानजातीयप्रत्ययसंतानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि तिध्य- तीति विशिनष्टि-तद्विलक्षणेति । आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति- इति विशेष इति । तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानो- पकारकाण्यालम्बनविपयत्वात् साध्यानि चेति पूर्वमपन्यस्यन्ते । तत्र कर्मा- भ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतःसमर्पणं कर्तुमिति कर्मागविषयमेव तावदादावपासनमुपन्यस्यते । 7 ( इति भाष्यकारोपोद्घातः ।) ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसंभवेऽपि विद्यैव प्राधाम्यात्प्राथम्येनाध्यता- मुपासनानि पुनरप्रधानवापाश्चात्येन वाच्यानीत्याशङ्कयाऽऽह-तानीति । उपासना नामीश्वरार्पणबुद्धयाऽनुष्ठितनित्यादिकर्भवचित्तशुद्धिद्वारा ज्ञानकारणत्वाकार्याच कारणस्य १ ग. त शा' । २ क. ग. ङ. च. मर्पितं । ३ क. ग, नलक्षणं । ४ क. तरी । ५ क.सीत्याशय वि' । ६ क. ग. ए. च. सुसा ।