पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वेषामेव श्लोकानां द्विदलत्वं प्रतिपत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्विते यान्येतानि ोकखण्डान्याख्यातानि तेषामेकैकप्रस्तारखरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतुःषष्टितमोनविंशानां समासेन स्रग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैकाशीतितमखरूपस्य तथा सप्ताक्षरप्रस्तार संबन्धिनः सप्तत्रिंशखरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तार खरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपद्यन्त इति द्रष्टव्यम् । अथ ब्रूयात्-मसयोर्जसयोरपि षडक्षरप्रस्तारखरूपविशेषतया पदत्वसंभवात्तयो रपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्माचाख्यायत ? इति । तत्रेदं वक्तव्यम यथा हि सङ्कटकशब्दे-संघ-टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणाच तयोः समासेन सङ्कटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः-एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन–“उदकंपश्यति”-इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येक् मेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ-उदकम्प इति इयतीलेवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीतेिं चान्यः पदच्छेदः । उपरिष्टाहुःखमालोचयतीत्यर्थात् ३, तथा-उ-इति, दकमिति , एशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपादेवहृदाद्यर्थेऽतिशयेन जलं वितक्द इत्यर्थात् ४, इत्थमनेकधा संभवेऽपि खरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्ष् वन्तः, तथेहापि गतिविशेषात्पदविभागाध्यवसायः क्रियते । यत्रैव काचिद्भतिः समाप्रोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्मे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगत खरूपसंभवमात्रेण नानेकपदत्वगतिप्रतिपत्तिर्युज्यते । थथाहि-उद इति उदकमिति कमिति--एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् स चायं समासः पञ्चधा-नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमास ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतखरूपाणा मात्रेडिते नित्यः । यथा-वसन्ततिलकाचरणोर्निल्यसमखरूपयोर्द्धिरुक्तिः १ । यत्र तु समानप्रस्तारानुगतानियतखरूपाणां समुच्चयः, तत्र विकल्पः । यथा-पथ्यावकचरण योरपि भिज्ञसंस्थानयोरभिनिवेशः २ । यदि तु विभिचप्रस्तारानुगतनियतखरूपाणां समुच्चयस्तदा रङ्कीर्णः । यथाः रूपविशेषयोः समुच्चयः ३ । यदि पुनर्विभिधप्रस्तारानुगतानियतखरूपाणां समुञ्चयस्तदा। प्रकीर्णः । यथा दोधाचरणोस्रयोदशैकादशमात्राप्रस्तारानुगतानियतखरूपाणां मध्ये यथेच्छमेकैकस्य संनिवेशेन संसिद्धिः ४ । अथ सोऽयमुपपदसमासो यंत्र-पदभेदेऽप्यख ण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्याश्चतिवृत्तन समुवयेऽप्यखण्डवदु पचारः । यथा वा-समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुवयो वा (१) संमुधिप तयोर्दवतिवृत्तेन समुचयो वा (२) समिति. निपातस्य जलअर्थकोदशब्दस्य रातिवृतेल