पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जड़ेष्वप्येव स्वस्वप्रवृत्तिप्रयोजकस्य खखासाधारणधर्मस्य खस्वच्छन्दस्त्वमिति सर्व एव स्वकर्मणि स्वच्छन्दसो भवन्ति । बलवत्परधर्मसंक्रमे तु परच्छन्दसो जायन्ते । अन्याधीनप्रवृत्तिकत्वात् । यथा हि कपाटादिषु समवायिनोः काष्ठखण्डयोर्जटितयोराल म्वनस्य कीलितलोहादिशकलस्य कपाटच्छन्दस्त्वम्, अन्यथा काष्ठखण्डद्वयविभागात्कपा टस्वरूप.नः प्रसज्यते: एवं पादद्वयावसक्तरश्मिना आच्छन्दितः पशुस्तदधीनवृ तको चन्त्यसां रश्मिश्छन्दः स्यात् । एवमेवान्यत्रान्यत्र सर्व एव जडश्चतनो वा मं न्वगतन धर्मविशेषेण छन्दितस्तदधीनवृत्तिको भवतीत्यतस्तस्मिन् खधर्मे प्रतिष्ठाः रूपाननुगतेन च केनचिद्धर्मेणाच्छन्दने तस्य परच्छन्दस्न्वं चनीति पर्यालोच्यम् । (७) एतेन ‘खच्छन्दोच्छलदच्छेत्यादयः प्रयोगा अपि मृळयाग । (८) ‘राज्येन च्छन्दयामासुः' इत्यादावपि विरेचनस्य व्यावर्तनाप रपर्यायम्य मंबिन्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्थमनेकधा निर्दिष्टं संस्कृतं मत्तायाः प्रातष्ठाया माहमाना भवान्त । अथातः प्राकृतां छन्दः:प्रतिष्ठामनुवर्तयामः । अस्ति हि—सर्वेषामेवार्थजातानां काचिदाकारनिवन्धना मात्राभूमिः, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमि प्रातिन्विकभावेन प्रकृतिसिद्धा; या भूयोदशैनेन परीक्षकबुद्धिनिरूढा भवति । तां नामेव भूमिं बुद्धिनिष्टां छन्द:प्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुन्पा दयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तःकर यावृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्व स्तूपपत्तस्तच्छन्द:प्रतिष्ठानिन्नतया वस्तुतस्तस्या ऑत्पनिकत्वसंसिद्धिः । नाह खलु हखचिकीर्षया काश्यै गमितस्यापि हस्तिनः प्रोतुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमयदानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्य शिशोर्महतापि प्रयत्नेन मुग्धन्त्रमपन्नाद्य तरुणकपिवद्रमनागमनप्रेटिं कर्तु पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते । एते चान्ये चैवंविधास्तस्या एव सृष्टयादों परमेश्वरेच्छानिय ३४ च । तथा च सा चेयं छन्दःप्रतिष्ठा द्वेधा-मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च । अवयवपिण्डपरिवृन्ि सहृत्वे आद्याया तदसहत्वे चान्याया व्यवस्थिति ऋका वा वयवकूटाः प्रतिष्ठातुलितकेन संनिविष्टाश्छान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन श्रूयत स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा नेवाक्षरा वृहती यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामा दास्या:. Tषा वाव सा देवाक्षरा बृहती. यस्यां तत्प्रल्यतिष्ठदिति ।’