पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] नगणः 1• त्यज न-वसङ्ग(६)-मभीरु ! वलभम् (६) । • 1- अरुण-करोद्र(६)-म एष वर्तते (६) जगणः मणः ॥ • मणः पः ऽ • ॥ ममणः जगणः - वरत-नु ! संप्र(६)-वदन्ति कुकुटाः (६) । जलधरमाला म्भों स्मों समुद्रवसवः ।। ८ । ४ ।। यस्य पादे मगणभगणौ (ऽऽऽ. ऽ॥) सगणमगणौ (॥ऽ. ऽऽऽ) च भवतस्तदूर्त जलधरमाला' नाम (१२॥२४१) । चतुर्भिरष्टभिश्च यतिः । तत्रोदाहरणम्-- रगणः १• ऽ धत्ते शो-भां(४)कुव-लयदा-मश्यामा (८) ३छ० शा० १६ मगणः शैलोत्स-ज्ञे(४)जल-धरमा-ला लीना (८) : विद्युले-खा(४)कन-ककृता-लङ्कारा (८) प्रणम-त चर-णारवि-न्दद्वयं क्रीडासु-सा(४)युव-तिरिवा-के पत्युः (८) ॥ गौरी नौ रौ ॥ ८ ॥ ५ ॥ यस्य पादे नगणौ (॥. ॥) रगणौ (ऽऽ. ऽऽ) च भवतस्तदुतं ‘गौरी' नामेति गाथा (१२॥१२१६) । पादान्ते यतिः । तत्रोदाहरणम् १८१ विभुक्-वनमि-तस्य गौ-पतेः ।