पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र शास्र नामोद्देशेन यन्नोक्तं छन्दः, प्रयोगे च दृश्यते. तद्भाथेति मन्तव्यम् । (तत्र-त्रिष्टभि) कुंङ्कालदन्ती । भूतो न्गौ गिन्द्रियरसाः ।। ८ । २ । यस्य पादे भगणतगणौ (ऽ॥. ऽऽ।) नगणो (॥ ) गकारौ ( ऽ. ऽ) च भवतः स्तद्वत्तं ‘कुड्मलदन्ती' नाम (११॥३९७) । पञ्चभिः षङ्गिश्च यतिः । तत्रोदाहरणम् तगणः नगणः गु० ऽ:।--ऽ-ऽ • +---- ---- कुङअल-दन्ती(५)वि-कटनि) -त-म्बा (६ भगणः ऽ • । • ।--ऽ • ऽ भगणः • ऽ • ।'. 1- ऽ • भगणः ऽ • ॥ तगणः ऽ • * 1- किन्नर-कण्ठी(५)ल-घुतर-म-ध्या (६) । गणः • • - काव्यमाला । 1- ऽ • ऽ • नगणः गु० गु० 1• |- !--ऽ- -- । • 1- बिम्बफ-लोष्टी(५)मृ-गशिशु-ने-ऋा (६) गु० नगणः गु० गु० ऽ- ऽ !- - । • 1• "1• ऽ• 1- ऽ अ- ऽ- मित्र! भ-वन्तं(५)सु-खयतु-का-न्ता (६) ॥ (जगल्याम्)) वरतनुजै ज़रौ षड्रसाः ॥ ८ ॥ ३ ॥ यस्य पादे नंगणजगणौ (॥. Isl) जगणरगणौ (ऽ. ऽऽ) व तत्तं ‘वरतनु नम (१२॥१३९२) । षइभिः षड्भिश्च यतिः । तत्रोदाहरणम् ऽ ऽ 1-ऽ अयि! वि-जहीहि(६) दृढोप-गूहनं (६) पादैरसममित्यस्योदाहरणं ‘दशधर्मवदिति । तच्च महाभारते (उद्यो० ३३॥१०१)- दश धर्म न जानन्ति धृतराष्ट्र! निबोध तान्। मत्तः प्रमत्त उन्मत्तः श्रान्तः कुद्धो बुभुक्षितः । त्वरमाणश्च लुब्धश्च भीतः कामी च तें दश ।’ इति । १. इतः प्रभृति ‘शशिवदना-' (८१९) इति सूत्रान्तं सप्तदशसूत्राणि वैदिकैर्नाः धीयन्ते, अमिपुराणेऽपि नानूद्यन्ते, तस्मात्प्रक्षिप्तान्येवेति सम्भाव्यते ।