पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाहाः । आवृता अपि द्वेधा-अहीनरूपाः सत्ररूपाश् ! द्विरात्रमारभ्यैकादशरात्रपन्तः अहीना एव । तु द्वेधा-अहीनरूपैौ सत्ररूपौ च' त्रयोदशरात्र मारभ्योपरितनानि सर्वाणि सत्राण्येव ! तान्यपि द्विविधानि-रात्रिसत्रा,ि अयनसञ्ऋि चेति । तब शतरात्रप्पयेन्तानि रात्रिसत्राणि । संवत्सरसत्रमारभ्योपरितनान्ययनरूथानि तेषां च सर्वेषां प्रकृतेिभूतं गवामयनमिति इत्थं च निरूपितो द्विविधः संस्कारो ब्राह्मो दैववेति.। तत्र ब्राहोणार्षी तकुः क्रियते । दैवेन दैवी । तदुक्तं भगवता हारीतेन द्विविध एव संस्कारो भवति-ब्राह्मो दैवश्च । गभोधानादिानान्तो ब्राह्मः । पाकृयज्ञहविर्यज्ञसौम्याश्चेति दैवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानत साकुल्यतां गच्छति । दैवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां साबुल्यतां तदित्थं प्रतिपत्रेष्वात्मसंस्कारेषु कतिपयस्यैव छन्दस्त्वमिष्यते ? आहोखिदविशेषेण सर्वस्येति विचार्यते। किं चात:? । यदि कतिपयस्यैवोच्यते तत् तर्हि अर्धजरतीयत्वापति संस्कारत्वाविशेषेऽपि कस्यचिच्छन्दस्त्वमन्थस्य नेत्यत्र विनिग्मकाभावातू ॥ अथ यदि सर्वस्योच्येत तत् तर्हि शूद्रस्यापे सच्छन्दस्त्वमापद्यते ‘द्विजानां षोडशैव स्युः शद्राणां द्वादशैव तु । पञ्च मिश्रकजातीनां संस्काराः कुलधर्मतः ॥ त्रिया जातकर्म-नामकरण-निष्कमा-न्नप्राशन-चूडा-विवाहाः षट्। शूद्राण तु षडेते, पञ्च महायज्ञाश्वत्येकादशेति मदनरन्नोक्ति गभधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया कर्णवेधो व्रतादेशेो वेदारम्भक्रियाविधि केशान्तः स्रानमुद्वाहो विवाहान्निपरिग्रह त्रेतामिसंग्रहचैव संस्काराः षोडश स्मृताः । नवैताः कर्णवेधान्ता मत्रवर्ज क्रियाः स्त्रियाः ॥ विवाहो मृत्रतस्तस्याः शूद्रस्यामत्रतो दश । इति व्यासोक्त विवाहमात्रसंस्कारं शोऽपि लभतां सदा ’