पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते । संस्काररहिता ये तु तेषां जन्म निरर्थकम् ॥ गर्भाधानं पुंसवनं सीमन्तो बलेिकर्म च । जातकृत्यं नामकर्म विश्रुतोऽन्नाशनं परम् । चौलकर्मोपनयनं तद्वतानां चतुष्टयम् । स्रानोद्वाहौ चाग्रयणमष्टकासु यथायथम् ॥ श्रावण्यामाश्वयुज्यां च मार्गशीष्य च पार्वणम् । उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः ।। संस्कारा नियता येते ब्राह्मणस्य विशेषतः । नैमित्तिकाः षोडशोक्ताः समुद्वाहावसानकाः । ससैवाप्रयणाद्याश्च संस्कारा वार्षिका मताः । मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् । महायज्ञास्तु निल्याः स्युः सं श्ध्यावद्वामिहोत्रवत् ।।' इत्याश्वलायनोक्त अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि । यदहा , कुरुते कर्म न तस्य फलभाग्भवेत् ॥’ इति ब्राह्मोत्क्त १ नेित्याः संस्काराः--- २ मासिकाः संस्काराः– आश्रयणाद्यः । ७ नैमित्तिकाः संस्कारा अग्निष्टोमादयः, (गुणाधानाः ) प्रायश्चित्तानि (दोषनिरासाः) ‘ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि । पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥ यशैस्तु देवान् प्रीणाति खाध्यायतपसा मुनीन् । पुत्रैः श्राद्वैः पितृश्चापि आनृशंस्येन मानवान् । ऋणमुन्मुच्य देवानामृषीणां च तथैव च । पितृणामथ विप्राणामतिथीनां च पञ्चमम् ॥ गां च ऋषीणां चव तथा नरः । ऋणंवान् जायते.यलमात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यशैर्भवति मानवः । अल्पवित्तश्च पूज़ाभिरुपवासव्रतैस्तथा । श्राद्धेन प्रजया चैव पितृणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसां तथा ॥