पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

य जनगण ! • ऽ • |- (७) जाया ऽ • ऽ • ।- बेभतु मोघीकृ-तबाहु-वी -र्थः जन्माण उपेन्द्रवज्रा S • ऽ • |- (८) बाला तगणः ऽऽ • ऽ • 1- | • ऽ• i----- - ॥ • ऽ • कालक्र-मेणाथ तयोः प्र-वृ-त्त तगणः मनोर-मं यौव-नमुद्व-ह-न्त्या इन्द्रवत्रा काव्यमाला । 1- जगणः s--> इन्द्रवज्ञा गु० गु० यं सर्व-शैलाः प—रिकल्प्य व-त्सं जगणः गु० गु भाखन्ति रन्नानि महौष-धी-श्च गशा [ • ऽ • :- ऽ • ७ • 1- तगणः त्रीभ्योऽपि कोपस्फु-रिताध-रा-भ्यः ॥ (कुमारसं० ३॥९) ऽ• ऽ० जगणः 1 • ऽ • ॥- 1• ऽ• 1- तगणः - स्वरूप-योग्ये सु-रतप्र-स-ङ्ग । ऽऽ जगणः गु० तगणः गर्भोऽभ-वद्भदूध-राज-प-त्र्याः ॥ (कुमारसं० १।१९) ऽ- s ० जगणः मेरौ स्थि-ते दोग्ध-रेि दोह-द-क्षे जगणः गु० गु० गु० गु० पृथूप-दिष्टां दु-दुहुर्ध-रि-त्रीम् ॥ (कुमारसं० १॥२)