पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] (४) शाला तगणः धजगणः । • ऽ- 1- उद्वेज-यत्यङ्क-लिपाष्णि-भा-गान् (५) हंसी 1. ऽ. 1- तगणः । • ऽ • तगणः !- ऽ• ऽ• - जगणः जगणः ऽ: s• !- -- --- जगणः न दुर्व-हश्रेोणि-पयोध-रा-र्ता -* ऽ• • ऽ० - 1- जगणः तगणः 1• ऽ• 1- गु० पदं तु-धारत्रु-तिधौत--तं ६९ ऽ- 1 • ऽ • शु० गु० छन्दःशास्त्रम् । ० गु 35- 1- गु० ऽ ऽऽ जगणः ० गु --- --- -- ७- ७ गु० तगणः गु० । • ऽ • - • ऽ • !-- • ऽ • 1- ऽ- ऽ प्रसीद विश्राम्य-तु वीर ! व—त्रं इछ० शा० ११ गिणः ऽ • ऽ • मार्गे शि-लीभूत-हिमेऽपि य-त्र । नाप्न तगणः ।--ऽ • ऽ • --- नगनः ऽ • 1 जगणः । ऽ- 1- भिन्दन्ति मन्दां ग-तिमश्व-मु-ख्यः । (कुमारसं० १:११ ) नगण |- इन्द्रवज्रा -- * -- . तगणः जगणः | • यस्मिन्न-दृष्ट्रापि हतद्वि-पा-नाम् । इन्द्रवज्रा ऽ• ऽ • जगणः विदन्ति मार्गे न खरन्ध्र-मु -त्- मुत्काफ-लः कस-ारणा विक-रा-ताः ।। (कुमारसं० १॥६) “विपरीताख्यानिकी-' (पिं० सू० ५४८) इत्यनुमारेण 'विपरीताख्यानिकी इति नामान्तरं हंसीच्छन्दसः । (६) माया यूथा 1- • !- - ऽ 1• गु० जगणः शु० गु० जगणः • --- , -- |- गु० गु० गु ऽ- १२१ गु० ऽ


७ शरैर्म-दीयैः क-तमः सु-रा-रिः ? ।