पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिस्र एवैता देवता भवन्ति पृथिवीस्थानोऽयमन्निः, अन्तरिक्षस्थानोऽयमिन्द्रः, द्युस्था नोऽयमादित्यश्च । अमीन्द्रादित्या अन्निवायुसूर्य इत्यनर्थान्तरम् । नव नव चंतासां प्रत्येकं विभक्तयः-लोकः, सवृनम्, ऋतुः, छन्दः, स्तोमः, गाम, समनुगता देवाः, संस्तविका देवाः, कर्म चेति भेदात् । तत्र तावदन्निभक्तीनि १ अयं लोकः, २ प्रातःसवनम्, ३ वसन्तत्रऋतु , ४ गायत्री छन्दः, ५ त्रिवृत् स्तोमः, ६ रथन्तरं साम, ७ प्रथमे स्थाने समाम्राता देवगणाः, प्रथमस्थानीया त्रियश्च, ८ इन्द्रः, सोमः, वरुणः, पर्जन्यः, ऋतव इत्येते संस्तविका देवाः, हविरः प्याझावैष्णवमाझापौष्णं च ॥ ९ अथ यञ्च किंचेिद्दार्टिविषयिकं तत्सर्वमन्नेः कर्म हविषां वहनं च देवतानामावाहनं च ॥ अथेन्द्रभक्तीनि १ अन्तरिक्षलोकः, २ माध्यंदिनसवनम्, ३ ग्रीष्मऋतुः, ४ त्रिष्टुप् छन्दः, ५ पश्च दशः स्तोमः, ६ बृहत् साम, ७ मध्यमे स्थाने समाम्राता देवगणाः, मध्यमस्थानीयाः त्रियश्च, ८ अग्निः, सोमः, वरुणः, पूषा, वृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः इत्येते संस्तवेिका देवाः ! मित्रो वरुणेन संस्तूयते, पूष्णा रुद्रेण च सोम अग्निा च पूषा, वातेन च पर्जन्यः संस्तूयते ॥ ९ अथ या च का व बलकृतिः सर्व तदिन्द्रस्य कर्म, रसानुप्रदानं च वृत्रवधश्च । अथादित्यभक्तीनि १ असै लोकः, २ तृतीयसवनम्, ३ वर्षाऋतुः, ४ जगती च्छन्दः, ५ सप्तदश स्तोमः, ६ वैरूपं साम, ७ उत्तमे स्थाने समाम्राता देवगणाः, उत्तमस्थानीयाः स्त्रियश्च ८ चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ॥ ९ अथ यञ्च किंचित् प्रवहितं तत्सर्वमादि त्यस्य कर्म, रसादानं रिश्मभिश्च रसाधारणम् । एतेष्वेव स्थानव्यूहेषु ऋतुच्छन्दः स्तोमपृष्ठस्य भक्तिशेषमनुकल्पयीत । शरदऋतु अनुष्टुप्छन्दः, एकविंशः स्तोमः, वैराजं साम इति पृथिव्यायतनानि । हेमन्तऋतु पश्छिन्दः, त्रिणवः स्तोमः, शाकरं साम इत्यन्तरिक्षायतनानि । शिशिरऋतुः, अति च्छन्दाश्छन्दः, त्रयत्रिंशः स्तोमः, रैवतं साम इतेि द्युभक्तीनि । इतीत्थंभूतया देवतासाहचर्यभक्तया यावतामेव दाििवषयिकाणामर्थानां देवागमन प्रतिगमनादीनां च कर्मणां गायत्रीच्छन्दोवदन्निभक्तित्वेनाभ्युपपत्ता सिद्धमेवागल्यप्रति गच्छदर्थानां गायत्रीत्वेन गायत्रीत्वम्, ब्रह्मणो वाचो गायत्रत्वेन गायत्रीत्ववत् । अर्थबं देवतानां भक्तया दशाहप्रतिपत्तिमैतरेयसमाम्रातां व्याख्यास्याम अद्भिः १ प्रथममहर्वहति । त्रिवृत्स्तोमः, रथन्तरं साम, गायत्रीच्छन्दः । एति च प्रेति च