पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽ • । • ऽ- । ऽ । ।-- ऽऽ • । • ऽ- ! • ऽ • । य-द-क-न्तु को-म-ले क-रे वि-भा-तेि (१) (२) () (४) (५) (६) (७) (८)(९)(१०)(११)(१२) । . १ काव्यमाला । । • ऽ * - S • । • ऽ-- । • • • • -- ऽ • • • ऽ- ऽ प्र-श-स्त-म-त्स्य-ला-ञ्छ-नं पै-दे चव य-स्याः । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२)(११) ऽऽ • ऽ • । • ऽ- । • ऽ • |- ऽ • । • ऽ- । • ऽ • । सा य-वा-न्वि-ता भ-चे-द्ध-ना-धि-का च (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(१.१)(१२) 1- ऽ • । • गणः ऽ- • ऽ • गण |- • | • ऽ- ७ स-म-स्त-ब-न्धु-पू-जि-ता त्रि-या च प-त्युः ॥ (१) (२) (३) (४) (५) (६) (७) (८) (९) (१०)(११)(१२)(१३) यवान्विता यवमतीत्यर्थः । शिंखैकोनत्रिंदशदेकविंदशदन्ते ग्र । ५ । ४३ ।। यस्य प्रथमे पादे एकोनत्रिंशद् (२९) अक्षराणि, द्वितीये च एकत्रिंशत् (३१), द्वयो रपि (१. २) पादयोरन्ते च प्रत्येकं गुरुः (ऽ), तद्वत्तं ‘शिखा' नाम । ‘अर्धे' (पि० सू० ५॥३१) इत्यधिकाराद्वितीयमप्यधैं तादृशमेव । ‘अन्ते गू’ इति नियमार्धमेतत् । अन्ते एव गुरुर्नान्यत्र । तेन अयुक् (१,३) पादे अष्टाविंशति(२८) रक्षराणि लघूनि, अन्ते गुरु (१) रेकः । युक् (२, ४) पादे त्रिंश(३०)लघवः , अन्ते गुरु (१) श्च । तत्रो अॅभिमतबकुलकुसुमघनपरिमलमिलदलिमुखरितहरिति मधेौ (२९) १. ‘तथा च यस्याः’ इति लि. पु०. २ . ‘शिखैकान्नत्रिंश-दिति वैदिकपाठः । पिङ्ग लसूत्र(४४९)प्राकृतपिङ्गलसूत्र(१।१२६ )बोधितशिखा छन्दस्त्वस्माद्भिन्नमेव । ३.‘अ- भिनव' इति लि. पुस्तके.