पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ाण । • । • । • ॥- • ! • 1- ऽऽ • । • 1- ऽ • । • ऽ भ-य-वि-व-र्जि-त-के-तु-ल-घी-य-साम् । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२) । • । • नगणः । • । • ऽ- । • नगण नगणः । - । • ॥ • । • र-ण-भू-मि-प-रा-डु-ख-व-त्र्म-नां (१)(२)(३) (४) (५) (६) (७) (८) (९)(१०)(११) सगणः ॥- |- । • । • । • । - ऽ • । • ।- ऽ • । • ।--ऽ • । • ऽ भ-व-तेि शी-घ्र-ग-ति-हे—रि-ण-टु-ता ।। (१)(२) (३) (४) (५) (६) (७) (८)(५)(१०)(११)(१२) अंपरवक्र नौ लौ ग, न्जौ ज्रौ । ५ । ४० ॥ यस्य प्रथमे पादे नकारौ (॥.l॥) रेफ (ऽऽ) लकार () गकारा (S) श्ध, द्वितीये नकार (॥) जकारों (s) जकार (ऽ) रेफौ (ऽ।ऽ) च, तद्वत्तम् ‘अपरवक्र’ नाम । तत्रोदाहरणम् नगणः • • S - । • • 1- • भगणः नगणः काव्यमाला । । • 1- ! • ऽ • सगणः ऽ • स-कृ-द-पि कृ-प—णे-न च-क्षु-षा (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) ऽऽ • । • रगणः | - भगणः । • । • ऽ- रगणः ल० ॥ • ऽ- ऽ- 1- ऽ • न-र-व-र! प-श्य-ति-य-स्त-वा-न-नम् । (१) (२) (३)(४) (५) (६) (७) (८) (९) (१०)(११)(१२) ल० गु० - गु० 1- !-- s ल० गु० ऽ ऽ न-पु-न-र-प-र-व-क्र-मी-क्ष-ते (१)(२)(३)(४)(५)(६)(७)(८)(९)(१०)(११) रगणः S • । • ऽ १. ‘भयविसर्जितहेतिलघीयसाम्’ इति लि. पुस्तके. २. ‘अयुजि ननरला गुरुः समे यदपरवक्रमिदं नजौ जगै’ इति प्रा० पि० सू० २॥३॥१८ अस्यैव ‘पलुविताग्र'मिति नामान्तरं वृ० म० को० ।।