पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] यस्य प्रथमे पादे जकार (ऽ) तकारों (ऽऽ) जकारो (ऽ) गकारौ (ऽऽ) च, द्वितीथे तकारौ (ऽऽ। ऽऽ) जकारो (ऽ) गकारौं (ऽऽ) च, तद् “विपरीताख्यानकी' नाम वृत्तम्। २।३१५ । • ऽ • |- ऽ • ऽ • । - • ऽ • - ऽ- ऽ अ-लं त-वा-ली-क-व-चो-भि-रे-भिः (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) । • --- ----- - -- --- --- जन्माण स्वा-थे प्र-ये ! सा-ध-य का-ये-म-न्यत् । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) • छन्दःशास्रम् । |- s • २ाण ऽ • | - जगणः 1 • तगण • !- शु० गु० - क-थं क-था-क-र्ण-न-कों-तु-कं स्या (१)(२) (३) (४) (५) (६)(७) (८) (९)(१०) (११) - ल ० दा-ख्या-न-की चे-द्वि-प-री-त-वृ-त्तिः ? ।। (१) (२) (३) (४) (५) (६) (७) (८)(९)(१०)(११) एतयोश्च वक्ष्यमाणोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमद्धेसमाधिकारे पाठः । हैरिणयुता सैौ स्लैौ गू, न्भौ भ्रौ । ५ । ३९ ॥ यस्य प्रथमे पादे सकारास्रयो (॥s.॥ऽ.॥s) लकार () गकारं (ऽ) च, द्वितीये नकार (।) भकारौ (ऽ॥) भकार (ऽ॥) रेफैौ (ऽ।ऽ) च, तद् वृत्तं ‘हरिणपुता' नाम । गु० गु० गु ९५ त-व-मु-ज-न-रा-धि-प! वि-द्वि-षां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) १. ‘अयुजि प्रथमेन विवर्जितो दुनविलम्बितो हरिणष्ठता' इति प्रा० पि० सू०