पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] रा-जा ज-ग-दे-क-व-क्र-व-तीं (१) (२) (३) (४) (५) (६) (७) (८)(९) (१०) । • ॥ • ऽ- स्या-च्छं भ-द्र-वि-राट् स-म-श्रु-ते ऽसौ । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०) (११) अस्यौपच्छन्दसिकान्तःपातित्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ।। केतुंमती सजैौ सूगौ, भरौ न्गौ ग । ५ । ३६ ॥ यस्य प्रथमे पादे सकार (॥s) जकारौ (ऽ) सकार (॥ऽ) गकारौ (ऽ) च, द्वितीये भकार (ऽl) रेभ (ऽls) नकारा (॥) गकारौ (ऽऽ) च, तत् ‘केतुमती’ नाम वृत्तं भवति । तत्रोदाहरणम् • जगणः छन्दःशास्त्रम् । ऽ • •- 1 • सगणः । गु० • ऽ- गु० ऽ ह्य-त-भू-रि-भू-मि-प-ति-चि-ह्यां (१)(२)(३) (४) (५) (६) (७) (८) (९) (१०) - S स-ह-ते न-कोऽ-पि व-सु-धा-यां (१)(२)(३) (४) () (६) (७) (८) (९)(१०) यु-द्ध-स-ह-स्र-ल-ब्ध-ज-य-ल-क्ष्मीम् । (१) (२) (३)(४) (५) (६) (७) (८) (९)(१०)(११) १. अत्र केषाञ्चिद्भद्रविराडादीनामपन्च्छन्दसिकादिभ्यो वेतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिमेदाद्वेदो बोध्यः । अत एव केदारोऽपि औपच्छन्दसिर्क विराड्वृत्तमप्याह स्म—‘वदन्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं केचेि दौपच्छन्दसिकं तथा ॥’ (वृ० र० ४१२) इति माधुर्यरञ्जनी । २. “विषमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाः’ इति छन्द:कौस्तुभे ।