पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] १. २ . ३. १. ५. ६ . ७. ८. ९.. १०.. ११.. १२. १३.१४.१५ १ ६. त-क्ष-क-द-ष्ट इ-वे-न्द्रि-य-शू-न्यः क्ष-त-चै-त-न्यः १. २. ३. १. २. ३. ४. ५. ६. ७. प-द-च-तु-रू-ध्र्वं न च-ल-ति पु-रु– षः प-त-ति स-ह-सै-व ॥ अत्र गुरुलघुविभागो नेष्यते ॥ गावन्त ऑपीडः । ५ ॥ २१ ॥ गकारौ (ऽऽ) द्वावन्ते चेद्भवतश्चतुर्णामपि पादानां तत् पदचतुरूध्र्च ‘आपीडसंज्ञकं भवति । अन्ते गुरुद्वयग्रहणादत्र शेषाणां लघुत्वमभ्यनज्ञातं सत्रकारेणेति मन्यामहे । ४. ५. 1 - 1- । - 1 - ॥ - - S - ऽ कु-सु-मि-त-स-ह-का-रे १. २. ३. ४. ५. ६. १. २. छन्दःशास्त्रम् । ६. ७. ८ . ९.. १०.. ११.१२.१३.११.१५.१ ६.१ ७.१०८.१९.२०. । - । - 1 - 1 - 1 - 1 - 1 - 1 - 1 - 1 - S - ऽ !-- । - 1- । - - ह-त-हि-म-म-हि-म-शु-चि-श-शा- । १. २. ३. ४. ५. ६. ७ . ८. ९.. १०.११.१२.१ ३. ४.१५.. १६. ऽ - ऽ । -- * - । - । - । - । - । - । - 1- ॥ १. २. ३. ४. ५. ८. १. १ - 1 ७ . वि-क-सि-त-क-म-ल-स-र-सि म-घु-स-म-ये–ऽस्मिन् २. ७ - ऽ ८. ३. १. ५. ६. ७ . ८. . १०. . ११.. १२.१३.११४.१५.१ ६.१ ७.१०८.१९.२०. चेि-तै म-म र—म-य-ति ९.. १०.. ११.. १२. - । - । - । - ॥ प्र-व-स-सि-प-थि-क-ह-त-क ! यू-दि भ-व-ति त--वि-प-तिः ॥ गावादौ चेत्त्यापीडः ॥ ५ ॥ २२ ॥ गकारौ (ऽऽ) द्वावादौ चेद्भवतश्चतुर्णामपि पादानां, तदा तत् पदचतुरूध्र्व ‘प्रल्यापीड’- संज्ञ भवति । अत्रापि पूर्ववच्छेषाणां लघुत्वमेव । तत्रोदाहरणम्-- ६. ७. ८. । - 1- 1 - । ३. ४. ५. ६. ॥ - । - 1 - - ऽ- ७ . ८. १ - १ - । - । - । ऽ ८३ ९.. १०.. ११.१२. । - । - ॥ - ॥- । - 1 - । - ) - ॥ - ।। का-न्तं व-न-मि-द-मु-प-गि-रि-न-दि । । - । - 1 - ऽ- ऽ ३. ‘अापीड इदमेवान्त्यौ वर्णे चेद्रौ' इति छन्दःकौस्तुभ । २. ‘आपीडः सर्वल ोक्तः पूर्वपादान्तगद्वयः’ (ग० पु० पू० खं० २११॥२) ३. अयं भदश्छन्दःकौस्तुभ गृत्तरत्राकरादिषु नोपलभ्यते । मन्दारमरन्दे त्वस्ति ।