पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जि(१)ते न ल(४)भते ल(७)क्ष्मीं - • ऽ• ऽ - ! • । • ऽ - - ऽ • ऽ• ऽ - झ(१)चित्काले(४)प्रसर(७)ता - ऽ- 1-ऽ - शै(१)अविध्द४)सिनि का(७)ये का(१)चिन्ता म(४)रणे र(७)णे? ॥ (पर० स्मृ० ३॥३८) संकीर्णाश्च विपुलाप्रकार दृश्यन्ते । तथा च भामहेनोक्तम् - - । - ऽ ऽ० - । -

  • .

२. त-स्याः क-टा-क्ष-वि-क्षे-पैः ३. ४. ऽ ऽ ५. ६. [ ०. मृ(१)तेनापि(४)सुराङ्ग(७)नाः । ऽ - S • ऽ • - झु(१)नेव सा(४)रङ्गकु()लं त्व(१)या भिजं(४)द्विषां ब()लम् ॥ (का० लं० २॥५४ ) इत्यादवो विपुलाविकल्पाः संकीर्णाश्च कोटिशैः काव्येषु दृश्यन्ते । सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुभेवतीत्याघ्राय ॥ अतः परं विषमकृत्तन्याह प्रतिपादं चतुर्वेद्धया पर्दचतुरूध्र्वम् । ५ । २० ।। चतुर्णामक्षराणां वृद्धिश्चतुर्वेद्धिः । अनुष्टुभः पादादूर्व प्रतिपादं चतुरक्षरवृद्या यद्वत्तं निष्पद्यते, तत् ‘पदचतुरूध्वै' नाम ! तत्रोदाहरणम्-- । • ऽ 1 - । • ऽ• ॥ - मगमः ऽ क(१)चिदाप(४)ल्य निन्न(७)ता । ८. ९.. १०.. ११. १२ क-म्पि-त-त-जु-कु-टि-लै--ति-दी-धैः । १. ‘वकारेण’ इति लि. पुस्तके । एते विपुलाभेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते । २. ‘क्षणध्वंसिनि कायेऽसिन्’ इति मूले पाठः । ३. विषमसमाड्योर्मेदैराविरभूवञ्चनुष्टुभि श्रेकाः । षोडशलक्षाण्यष्टात्रिंशत्साहस्रसागरशतानि ॥’ (वृ० म० को० ५॥१) ४. ‘आदः पादोऽष्टभिर्वणैस्ततोऽन्ये चतुरक्षरैः क्रमादृद्धाः । पादा यस्य द्वितीयाद्याः षट्पञ्चाशद्वर्णायत्र तदिह विबुधजनैरुक्तं पदचतुरूध्र्वनाम वृत्तम्।।' इति छन्दःकौस्तुभे।