पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० इदानीं तकार (ऽऽ)विपुलोदाहरणम् जातिपक्षे गु० गु० मगणः व(१)न्दे देवं(४)सोमेश्व(७)रं गु० • S ख(१)द्वाङ्गध(४)रं चन्द्र(७)मः व्यक्तिपक्षे तगणः गु० - जगणः गण तगणः रगणः ऽ • S • काव्यमाला । गु० यगणः . यगणः । - तगणः दि(१)वा दीपा(४)इवाभा(७)न्ति तथान्येषामपि प्रयोगाः-- मगणः गु० लो(१)कवत्प्र(४)तिपत्त(७)व्यो ल० गु० ल० ऽ मगणः व(१)न्दे कविं(४)श्रीभार(७)वेि लो(१)कसंत(४)मसच्छि(७)दम् । स(१)ीतिरि(४)क्त लाव(७)ण्यं ज(१)टामुकु(४)टमण्डि(७)तम् । ल० गु० गु० ऽ शि(१)खामणि(४)विभूषि(७)तम् ॥ गु० गु० ल० - भगणः ल६० । जगणः गु० जगणः गु० तगणः गु० लो(१)कव्यव(४)हारं प्र(७)ति स(१)दृशौ बा(४)लपण्डि(७)तौ ॥ इदानीं वकाराकृष्टं मैकार (ऽ) विपुलोदाहरणम् जगणः 3यु० य(१)स्याग्रे क(४)वयोऽप(७)रे ॥ गु० लौ(१)किकोऽर्थः(४)परीक्ष(७)झैः । गु० गु० बि(१)भ्रती चा(४)रुविभ्र(७)मा । जगणः गु० स्री(१)लोकस्(४)ष्टिस्त्वन्यै(७)व निः(१)सामान्य(४)स्य वेध(७)सः ॥ १. ‘शंकरं चन्द्ररेखाशिवाननम्’ इति लि. पुस्तके । २. एते विपुलामेदाश्छन्दःकौ स्तुभादौ नोपलभ्यन्ते ।